________________
णिज्जु
त्तिचुणिजुयं दसकालियसुत्तं
॥१४॥
अभितरो तवो छव्विहो ।तं जहा-पायच्छित्तं १ विणतो २ वेयावच्चं ३ सज्झातो ४ झाणं ५ विओसग्गो ६ त्ति । १५ पायच्छित्तं दसविहं, तं जहा-आलोयणं १ पडिक्कमणं २ तदुभयं ३ विवेगो ४ वियोसग्गो ५ तवो ६
फियछेदो ७ मूलं ८ अणवठ्ठप्पो ९ पारंचिओ १० त्ति । परोप्परस्स वायण-परियट्टण-लोयकरण-वत्थदाणादिअणालोइए
ज्झयणं गुरूणं अविणयो त्ति आलोयणारिहं १ । पडिक्कमणं पुण-पवयणमादिकादिसु आवस्सग[इ कमे वा सहसाइक्कमणे *पडिचोतितो सतं वा सरिऊण 'मिच्छा दुक्कडं' करेति, एवं तस्स सुद्धी २। मूलुत्तरगुणातिक्कमसंदेहे आउत्तेण वा २० कते आलोयण-पडिक्कमणमुभयं ३। आहारातीण उग्गमादिअसुद्धाणं गहियाणं पच्छा विण्णाताणं संसत्ताण वा विवेगो* परिचातो ४ । विओसग्गो-काउस्सग्गो, गमणागमण-सुविण-णइसंतरणादिसु ५। तवो-मूलुत्तरगुणातियारे पंचराइंदि
याइ छम्मासावसाणमणेकधा ६ । 'छेदो-अवराहोपचएण सासणविरुद्धादिसमायरणेण वा तवारिहमतिकंतस्स पंच-| कारातिंदियादिपव्वजाविच्छेदणं ७। मूलं-पगाढतरावराहस्स मूलतो परियातो छिजति ८। अणवट्ठो-मूलच्छेदाणंतरं
केणति कालावधिणा पुणो दिक्खिजति ९ । पारंचितो-खेत्तातो देसाओ वा निच्छुभिज्जइ १० । छेद-मूल-अणवठ्ठपारंचियाणि देस-काल-पुरिस-सामत्थाणि पडुच्च दिजंति । पायच्छित्तं गतं १॥ * विणयो सत्तविहो, तं०-नाणविणओ १ दंसणविणओ २ चरित्त०३ मण. ४ वति० ५ काय०६
ओवयारियविणओ ७त्ति । नाणे विणओ पंचविहो, तं०-आमिनिबोहियनाणविणओ जाव केवलनाणविणयो । कहं नाणविणओ ? जस्स पंचसु वि नाणेसु भत्ती बहुमाणो वा, जे वा एएहिं भावा दिट्ठा तेसु सद्दहाणं ति नाणविणतो १ । -
१अष्टप्रवचनमातृकादिषु आवश्यकातिकमे वा सहसातिक्रमणे प्रतिचोदितः स्वयं वा स्मृत्वा 'मिथ्या दुष्कृतम् करोति ॥ २“छेदो। ॥१४॥ नाम-जस्स कस्स वि साहुणो तहारूवं अवराह णाऊण परियाओ छिजइ, तं जहा-अहोरत्तं वा पक्खं वा मासं वा संवच्छरं वा एवमादि छेदो भवति ।" इति वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org