Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 13
________________ णिज्जु- तिचुणिजुयं ॥ दसका ॥४॥ मणति-को धम्मो ? । आयरिया उवयुत्ता- 'इमो सो' त्ति णातो । साहुधम्मे कहिते पव्वतितो, अणुक्कमेण चोदसपुव्वी जातो। जेण व एतं गतं । जदा पव्वइतो तदा से भज्जा गम्भिणी, तं दटुं लोगो सयणो य परितप्पति - तरुणी अपुत्ता य, किंचि | वा ते पोट्टे ?-त्ति पुच्छंति । सा भणति-मणाग लक्खेमि । समते दारतो जातो । गते बारसाहे सयणेण नाम कतंजम्हा पुच्छिते ते 'मणागं' ति भणियं तम्हा मणगो। अट्ठवरिसितो जातो मायरिं भणति-को मम पिता? । सा भणति-सेयपडतो पव्वइतो। सो णासित्ता पिउपासं पट्टितो। तदा आयरिया चंपाए विहरति । सो चंपं गतो। गुरूहि सण्णाभूमिं निग्गतेहिं दिह्रो । वंदिता य तेणं । दिढे गुरूण सिणेहो जातो, तस्स वि दारगस्स । आँभट्ठो - || गुरूहिं-भो दारग! कतो आगम्मति ? । सो भणति-रायगिहाओ। तत्थ तुमं कस्स पुत्तो णत्तुओ वा? ||T भणति-सेजंभवो बंभणो तस्स अहं पुत्तो, सो पव्वतितो। तेहिं भणियं-तुमं किं आगतो? । भणति-पव्वइस्सं, तं ता तुब्भे जाणही । ते भणंति-जाणामो । आह-सो कहिं ? । ते भणंति-सो मम मित्तो सरीरभूतो, पव्वयाहि मम मूले, तं पि पेक्खिहिसि । तेण भणियं-एवं होउ । पव्वावितो य । आयरिया आगंतु पडिस्सए इरियापडिक्कंता आलोएंति-सैच्चित्तो पडुपण्णो अजो सो (अजेसो) पव्वावितो । गुरवो उवउत्ता-एयस्स किं आउं? । णायंछम्मासा । अद्धितीकया चिंतेंति-इमस्स थोवं आउं, आयाराती गंथा समुद्दभूया आयतजोगा य, एस तबस्सी अणायसिद्धंतपरमत्थो कालं करेहिति, किं कायव्वं १ । चिंतियं च णेहिं-चरिमो चोद्दसपुव्वी अवस्सं निज्जूहति, ॥४॥ १ समये दारको जातः ॥ २ अष्टबार्षिको जातः मातरं भणति ॥ ३ श्वेतपटः प्रव्रजितः। स नंष्ट्वा पितृपार्श्व प्रस्थितः ॥ ४ आभाषितः॥ ५ सचित्तः पटुप्रज्ञ आर्यः स (अद्यैषः) प्रवाजितः ॥ ६ अधृतीकृतः॥ ७"तं चोद्दसपुवी कहिं पि कारणे समुप्पण्णे णिज्जूहइ, दसपुव्वी पुण अपच्छिमो अवस्समेव णिज्जूहइ, मम पि इमं कारणं समुप्पण्णं तो अहमवि णितहामि" इति वृद्धविवरणे हारिभद्रीवृत्ती च॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 552