Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shit Kailassagarsur Gyanmandir
SCEGLI ASSESSE
सदियः, मनुजायुश्चतुर्थाशायुषस्तुरगवेसरादयः । अष्टांशायुषोऽजोरणकादयः । पञ्चमांशायुषो गोमहिप्युण्ट्रखरादयः । दशमांशायुषश्च वृकचित्रकादयः । इत्यादि तिरश्चां सर्वारकेषु सादृश्यं दृश्यते । उत्कृष्टस्थितेरधो मध्यमजघन्यस्थिती अबसेये । अत्र षष्टयर्थे प्रथमा । तथेह पल्योपमसागरोपमयोः स्वरूप सूत्रेऽनुक्तमपि प्रदश्यते, तद्यथा-तत्र धान्यपल्यवत्पल्यस्तेनोपमा यस्य काळप्रमाणस्य तत्पल्योपमं । तस्त्रिधा-उद्धारपल्योपम, अद्धापल्योपम, क्षेत्रपल्यापमं च । तत्र वालग्राणां तत्खण्डानां वा प्रतिसमयमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं १। अद्धा:-काल:, स च कालं प्रस्तावाद्वालग्राणां वत्खण्डानां वा प्रत्येक वर्षशतलक्षणः)णं तत्प्रधानमद्धापल्योपमं २ । क्षेत्रमाकाशप्रदेशरूप तत्प्रधान क्षेत्रपल्योपमं ३। तत्पल्योपमं पुनरेकैकं द्विधा-बादरं सूक्ष्मं च । तत्रायामविस्ताराभ्यामवगाहेनोत्सेधागुलनिष्पन्नैकयोजनप्रमाणो वृत्तत्वाच्च परिधिना किश्चिन्यूनषइभागाधिकयोजनत्रयमानः पल्यो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तानि प्रचयविशेषाभिविडतरमाकर्ण तथा भ्रियते यथा तानि वालाग्राणि वहिर्न दहति वायु पहरति जलं न कोथयति । यदुक्तम्-" तेणं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो सलिल कुत्थिज्जा" इत्यादि । ततः किमित्याह-"तत्तो समए समए, इकिक्के अवहियम्मि जो कालोत्ति" ततः समये समये एकैकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति, तावत्कालः समयसमयमानो बादरमुद्धारपल्योपमो भवति । एतेषां च दश कोटी कोटयो बादरमुद्धारसागरोपम, महत्त्वात्सागरेण समुद्रेणोपमा यस्येतिकृत्वा, | बादरे च प्ररूपिते सूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपल्योपमसागरोपमयोः प्ररूपणं । न पुनरेतत्प्ररूपणेऽन्यद्विशिष्टं फलमस्तीति । एवं चादरेवद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यं । एकैकं वालाग्रं असङ्कथेयानि खण्डानि कृत्वा पूर्ववत्पल्यो
REGAAAA
For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203