Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir READHA गुणहेतुकं भवहेतुकं च । देवनारकाणां भवहेतुकं, श्राद्धसाधूनां गुणहेतुकं स्यात् । तस्य आवरणं अवधिज्ञानावरणं ।३। मनःपर्यवज्ञानावरणं मनःपर्यायज्ञानं सार्द्धद्वितीय द्वीपसमुद्रस्थितसंज्ञिपंचेंद्रियमनोविषयं द्विभेदं ऋजुमति विपुलमति रूपं साधूनामेव भवति । तस्य आवरणं मनःपर्यवज्ञानावरणं ।४। केवलज्ञानावरणं घनघातिचतुष्टयक्षयसमुत्पन्नं सकललोकालोकविषयं केवलज्ञानं तस्य आवरणं केवलज्ञानावरणं ।५। तथा अंतरायपंचकं व्याख्यायते । तच्च दानांतराय-लाभांतराय-भोगांतराय-उपभोगांतराय -वीर्यातराय रूपं । येन कर्मणा वित्ते पात्रे च प्राप्ते. सति दानफलं जाननपि न ददाति तद्दानांतराय ।१ येन सामग्रीसमायोगेऽपि लाभो न स्यात् तल्लाभांतरायं ।२ येन भोग्यवस्तुप्राप्तावपि भोक्तुं न लभते तद्भोगांतरायं ।३ येन उपभोग्यवस्तुषु विद्यमानेष्वपि भोक्तुं न शक्नोति तत् उपभोगांतरायम् ।४ येन नीरोगोऽपि वयस्थो हीनबल: स्यात् तद्वी-तरायं ५ पंचकद्वयमीलने दशकं ज्ञातव्यम् । अथ द्वितीये कर्मणि नवभेदाः। ते चेत्थं । चत्वारि दर्शनावरणानि पंच निद्राश्च । तत्र दर्शनावरणानि चक्षुर्दर्शनावरणं-अचक्षुर्दर्शनावरण-अवधि दर्शनावरणं केवलदर्शनावरणं । येन चक्षुर्दर्शनमावियते तच्चक्षुर्दर्शनावरणम् ११ येन अपरेंद्रियदर्शनमात्रियते तत् अचक्षुर्दर्शनावरणम् १२ येन अवधिदर्शनमात्रियते तत् अवधिदर्शनावरणं । १३ येन केवलदर्शनमात्रियते तत् केवलदर्शनावरणम् । १४ घटपटादिसार्थसामान्याकारपरिज्ञानं दर्शनं ज्ञातव्यम् । पदार्थविशेषाकार परिज्ञानं पुनर्ज्ञानं ज्ञातव्यं । अयमेवं च ज्ञानदर्शनयोर्भेदः । अथ निद्रापंचकं निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानदि लक्षणं । तत्र यस्यांसत्यां सुखेन जागर्ति सा निद्रा । १५ यस्यां पुनर्दुःखेन जागति सा निद्रानिद्रा । १६ स्थितस्य उपविष्टस्य वा या (निद्रा) समागच्छति सा प्रचला । १७ मार्गे गच्छतः स्वतः या समागच्छति सा प्रचला-प्रचला । १८ या दिनचिंतितं कार्य रात्रौ A ROHRSHA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203