Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 157
________________ Shri Mahavir Jain Aradhana Kendra द. प्र० ॥२०॥ www.kobatirth.org ददतु वितरन्तु ||४३|| ग्रन्थकारः स्वनाम कथयति टीका - सम्पइ तुम्हेति० हे जिना ! हे परमेष्ठिनो भवन्तः सम्प्रति शीघ्रं मम मोक्षपदं - शिवपदं ददतु दिशन्तु दिन्तु इति क्रियापदं भवन्त इति कर्तृपदमध्याहार्थं । अथवा प्राकृते हि सर्वे विधयो विकल्प्यन्ते इतिवचनात् युष्मदर्थे अन्यदर्थवचनप्रवृत्तिरित्यर्थः । कथम्भूतं ? मोक्षपदं दण्डत्रिकविरतिसुलभं दण्डूयन्ते सर्वस्वापहारेण लुप्यन्ते जन्तवः प्राणिन एभिरिति दण्डाः मनोवाक्कायरूपा इत्यर्थस्तेषां त्रिकं दण्डत्रिकं दण्डत्रिकस्य विरतिर्विरमणं दण्डत्रिकविरतिः दण्डकत्रिकरित्या सुलभं सुप्रापं दण्डत्रिकविरतिसुलभं किभूतस्य मम भक्तस्य-भक्तिमतः केषां ? युष्माकं पुनः किंभूतस्य मम ? दण्डक पदभ्रमण भग्नहृदयस्य दण्डपदेषु सूक्ष्मवादरपर्याप्तापर्याप्तरूपेषु भ्रमणं पुनर्गत्यागतिरूपं तस्मात् भग्नहृदयस्य निवृत्तचित्तस्येत्यर्थः । दण्डकानां पदानि दण्डपदानि दण्डपदेषु भ्रमणं दण्डक पदभ्रमणं दण्डक पदभ्रमणात् भग्नं-निवृत्तं हृदयं चित्तं यस्य स दण्डकपद भ्रमण भग्नहृदयस्वस्य दण्डपदभ्रमण भग्नहृदयस्य इति गाथार्थः ॥ ४३ ॥ सिरिजिण हंसमुणीसर- रज्जे सिरिधवलचंदसी सेण । गजसारेण लिहिया, एसा विन्नत्ति अपहिया || ४४|| (अत्र०) श्रीजिनस मुनिनामानो ये श्रीजिनसमुद्रसूरि पट्टप्रतिष्ठिताः मुनीश्वराः खरतरगच्छाधिपतयः । तेषां राज्यं गच्छाधिपत्यलक्षणं तस्मिन् विजये सैद्धान्तिकशिरोमणीनां श्रीधवलचन्द्रगणीनां शिष्येण संविग्नपण्डिता भयोदयगणि ललितपालितेन गजसारगणिना नाम्ना साधना । एपा विचारपटत्रिंशिकारूपा श्रीतीर्थकतां विज्ञप्रिलिखिते तिपदेनौद्धत्यं परिहतं । यद्रा पूर्व For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक अब ० ॥२०॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203