Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अव०
न. त ॥१॥
तत्र प्रथमचरमतीर्थकरतीर्थवर्तिसाधूनां सामायिकं द्विधा देशसामायिक सर्वसामायिकं । तत्र देशसामायिकं श्रावकाणां भवति । सर्वसामायिकं यावज्जीवं सर्वसावधव्यापार निषेधरूपं । इदं सर्व तीर्थवर्विसाधूनां । १ द्वितीयं छेदोपस्थापनीयं तच्च | प्रथमचरमतीर्थकरतीर्थवर्तिसाधूनां पूर्वपर्यायच्छेदनं पंचमहाव्रतेषु उपस्थापनरूपं । २ तृतीयं परिहारविशुद्धिकं तत् नव | साधूनां समुदायेऽष्टादशमासान यावत्तपो विशेषरूपं पश्चात् जिनकल्पं प्रतिपद्यते स्थविरकल्पिकं वा । ३ चतुर्थ सूक्ष्मसंपरायं ईषन्मात्रसंज्वलनलोभाणुमात्रोपशमरूपं दशमगुणस्थानवर्ति साधूनां भवति । ४ पंचमं यथाख्यातं सर्वमोहनीयाष्टाविंशति प्रकृतीनां षोडशकषाय नवनोकषाय मिथ्यात्वमिश्र सम्यक्त्व त्रिपुंजरूपाणां उदयभावाद् भवति । ५ तत्र ययाख्यातचारित्रेण मोक्षो भवति न शेषचतुश्चारित्रेषु । सम्यक्त्वमार्गणास्थानं पंचधा । औपशमिकं १ सास्वादनं २ क्षायोपशमिकं ३ वेदकं ४ क्षायिकं ५ । तत्र औपशमिकं सम्यक्त्वे एवं लाभः स्यात् । ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-अंतरायकर्मणां त्रिंशत्कोटाकोटी सागरोपमस्थितिप्रमाणानां एकोनत्रिंशत्कोटाकोटीसागरोपमस्थितेः क्षयात् मोहनीयकर्मणः सप्ततिकोटाकोटीसागरोपमस्थितिकस्य एकोनसप्ततिकोटाकोटीसागरोपमस्थितेः क्षयात् नामगोत्रयोविंशतिकोटाकोटीसागरोपमप्रमाणयोरेकोनविंशतिकोटाकोटीसागरोपमस्थितेः क्षयात् तेषां एकैक कोटाकोटीसागरोपमस्थितिमध्यप्रतिष्ठानां यथाप्रवृत्तिकरणेन निबिडरागद्वेषपरिणामरूपौ दुर्भदौ ग्रंथिदेशौ प्राप्तोजीवः अपूर्वकरणेन ग्रंथिदेश भिनत्ति । समय समयं प्रति अनंतविशुद्धथा विशुद्धमानो जीवः तत्र अंतरकरणेन
मिथ्यात्वस्थितिरेककोटाकोटिसागरोपमस्थितिप्रमाणस्य स्थितिद्वयं करोति । प्रथमा स्थितौः अंतर्मुहूर्तिकी द्वितीया तदूना 51 शेषस्थितिः । प्रथमस्थितौ प्रतिसमयं मिथ्यात्वपुद्गलान् अनुभवन् क्षीणायां सत्यां अंतरकरणस्य आधसमय एव औपशमिक-
छनञ्छना
॥१४॥
For Private and Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203