Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
AAAAAAAA
अथ पृथिव्यबनस्पतीनां त्रयाणामागतिद्वारमाहP पुढवाइ दसपएसु, पुढवीआऊवणस्सई जंति । पुढवाइ दसपएहि य, तेऊवाऊसु उववाओ ॥ ३७॥
(अव०) तस्यैव दंड कत्रयस्य जीवानां गतिद्वारमाह । पृथिव्यादिदशपदेषु अनुक्रमस्थितिषु पृथिव्यब्बनस्पतिजीवा यांति । न नारकसुरेष्वित्यर्थः । इति पृथ्व्यवनस्पतीनां गत्यागती । तेजोवाग्बोरागतिद्वारमाह । तेजोवाय्बोर्विषये पृथिव्यादिदशपदेभ्य एव उत्पद्यन्ते जीवाः ॥ ३७॥ अथ तेजोवाखोगतिमाह___टीका-पुढवाइत्ति० पृथिव्यादिदशपदेषु-स्थावरविकलेन्द्रियतिर्यग्मनुष्येषु पृथिव्यवनस्पतयः पृथिव्यबनस्पतिसत्कजीवा है यान्ति गच्छन्तीत्यर्थः । पृथिव्यादिभ्यः दशपदेभ्यः जीवानां तेजोवाय्वोरुपपात उत्पत्तिर्भवति इत्यर्थः । त्रयाणां पृथिव्यवनस्पतीनामागतिद्वारं व्याख्यातम् ॥ ३७॥ ___ अथ तेजोवाखोर्गतिद्वारमाह|| तेऊवाऊगमणं, पुढवीपमुहंमि होइ पयनवगे । पुढवाइठागदसगं, विगलाइतियं तहिं जंति ॥ ३८॥
(अव०) तेजोवाय्योरागमनं पृथिवीप्रमुख पदनवके भवति इति तेजोवायुगत्यागती । विकलेन्द्रिया पृथिव्यादिदशस्थानेभ्य एवोत्पद्यते मृत्वा च तत्रैव यांति नान्यत्र । इति विकलगत्यागती ॥ ३८ ॥ अथ गर्भजतिर्यग्मनुष्याणां गत्यागती आह ।
For Private and Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203