Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 5
________________ श्री भूपेन्द्रसूरि - जैन साहित्य - पुष्पाङ्कः ८ साहित्यविशारद - विद्याभूषण - श्रीमद्विजयभूपेन्द्रसूरीश्वर - विरचितम् श्रीचन्द्रराजचरित्रम् । तत्रादौ मङ्गलाचरणम्-शार्दूलविक्रीडित छन्दसि - मुक्तिस्त्रीविलसद्विलासनिपुणं प्रोद्यद्दयादर्शकं, गीर्वाणासुर चक्रवर्तिमहितं श्रीनाभिराजाङ्गजम् । संसाराब्धिसुतारकं भगततेः संहारकं सर्वदा, दातारं सुकृतस्य सर्वजगतां भक्त्याऽतिवन्दामहे ॥१ ॥ लोके शान्तिविधायक जननतो मार्यादिभीतेर्भृशं यन्नामस्मरणात्सतां हृदि पदं शान्तिर्विधतेऽनिशम् । नाsहंकारमगान्मनागपि मनो यस्याऽमरैः सेविते, तं श्रीशान्तिजिनेश्वरं जनहितं भक्त्याऽतिवन्दाम ||२||

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 236