Book Title: Chandraraj Charitram Author(s): Bhupendrasuri Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 7
________________ RSSHRIES है। कति भरतक्षेत्रमस्ति, तम सिदावलादिमहातीर्थानामामयस्वात्सर्वक्षेत्रेषु श्रेष्ठतम गण्यते । वैताट्यपर्वतेन गंगासिन्धुनदीम्यान oll पड़भागेषु बिभन्तमस्ति. जुक्तयोर्नहोचतुर्दशसहसमिता नद्यः पतन्ति । मरतक्षेत्रे द्वात्रिंशत्सइसममिता देशा विराजन्ते, येषु सार्थ- 10 पञ्चविंशतिवेशा आर्याधान्ये सर्वेजार्याः सन्ति । मरतक्षेत्रस्य पटूखंडेषु दाक्षिणात्यमध्यखण्डस्य प्राज्यप्रदेशो रमणीयतरोऽस्ति, ही सूर्याचन्द्रमसौ तत्रैवोदयेते । चन्द्रस्य तद्देशसंघरणादेव पोडशकलाप्राप्तिर्भवति । जगत्पावनी गंगापि तत्रैव भरते प्रवहति, भस्म महामहिमदेशस्य मध्यभागे रमणीयतराऽऽभापुरीनामनगरी अभूव । यस्याः सौन्दर्य विलोक्य लंकालकादिनगर्योऽपि लयां | प्राप्तवत्यः । अस्यां चतुरशीविसंख्याकं चतुष्पर्थ, चतुर्मागेषु महोअतः प्राकारो मध्ये महेम्यानां निवासबासीत् । तत्रत्याः सर्वे || दानवीराः कृपणास्तु तत्रान्विष्यमाणा अपि नामिजन् । व्यापारिणो धनवन्तः स्त्रियशतिरूपवस्य आसन | सहब जिनमन्दिरैः सा नगरी सुशोभिताऽऽसीत् । अस्यां नीतिज्ञो यत्नेन प्रजापालको वीरसेनो नाम राजा राज्यं चकार । यत: दुष्टस्य दण्डः सुजनस्य पूजा, न्यायेन कोशस्य च सप्रवृद्धिः। अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् || १॥ तस्य वीरमती नाम्नी पदराज्ञी बभूव । एकस्मिन् दिवसे तस्यां नगा घोटकव्यापारिणः समायाताः, तेषां पार्वेऽनेकजातीया |31 उत्तमोत्तमवोटका आसन् । राज्ञा समुचितमूल्यदानेन सर्वे घोटकाः क्रीताः । तेष्वेकोऽतीव मुन्दरः शिक्षितवक्रगतिः परमेसद्वृत्तं |x राझोऽविदितमासीत् । एकदा राजा सैन्यैः सह मृगयार्थ तमश्चमारुह्य वनं जगाम । तत्रानेकविधानां वन्यपशूनामाखेटं कृत्वा दृष्टिपथः | भागतमेकं मृगमन्वधायद । जिघांसु से शाखा मृगोऽप्युच्छल मदुहुरत् ।कृतानेकोपायोऽपि राजा तमात्मसात कर्तुं न शशाक । प्रान्ते REAKERPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 236