Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
ब
"
यतः शर्वरीदीपक, प्रभावितः । त्रैलोक्ये दीपको धर्मः, सुपुत्रः कुलदीपकः ।। १२ ।। परं पुण्यशाली सकलजनमनोरञ्जकोऽपि स चन्द्रकुमारो वीरमत्या द्वेषाग्नावाज्याहुतिपात इवाऽजनि ॥
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य द्वितीयपरिच्छेदे वीरमस्याः पुत्रकामनादिने दिने शुक्लपक्षीय चन्द्रभित्र वर्धमानं रमणीयतरं तं सुधालं दृष्ट्वा राजा वीरसेनो मनस्येव मुदमावहन्नवजीवनं सार्थकममंस्त । चन्द्रकुमारः प्रतिदिनं नवां नव क्रीडामक्रीउदिति पितरो तस्य रक्षणार्थं यत्नावास्ताम् । वीरमती मनस्येव क्रुध्यन्ती तथावसरे प्राप्ते सा कुमारस्य जीवनोपरि विपद्रिरिमपि पातयितुमिच्छतीति पित्रोर्न विदितमासीत्किम् ? तया चन्द्रावत्याः परिणय एवाससमान आसीत् किं पुनस्तस्या गर्भतः पुत्रजन्मेति, तत्तु नितरामस भूत्वाऽऽपतितम् । शुद्धराजवीर्यप्रभवत्वादती मनोहरचन्द्रकुमारो चाल्यावस्थाया अस्फुटवचनेनासमग्रां वार्ता कथयित्वा सर्वेषां मनांस्यानन्दयति स्म । किन्त्येका वीरमत्येव तत्रापवादरूपाऽभूत् । जैनधर्मे नितरामनुरक्ता सा चन्द्रावती विविधैः प्रकारै राजानं प्रतिबोध्याऽऽखेटका दिसप्तव्यसनेम्यो न्यवारयत् । तस्या वचनप्रभावेण राज्ञोऽपि हृदये जैनधर्मे रतिः प्रादुर्बभूव । अतोऽसौ सदाचरणं कुर्वन् मानुष्यं जन्म सफलं करोतिस्म । यतःपूजामाचरतां जगत्त्रयपतेः संघार्थनं कुर्वतां, तीर्थानामभिवन्दनं विदद्यतां जैनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् || १३ || ततः सोऽपि निजिनचैत्यान्यचीकरत । स्वबन्धूनिव श्रावकान् भृशं सन्तोषयति स्म मुनीनामपि भक्तिं चकार । यतः सत्संगात कि न सिध्यति ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 236