Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 10
________________ राशचैतादर्श षषनं श्रुत्वा योगी संक्षुम्योचस्यौ । तेन परितो दशे परं तस्य स्वात्मरक्षार्थ कोऽप्युपायो दृष्टिगोचरा नास्तु । लस कथमपि प्राणान गृहीत्वा पलायनमेवोचितं मेने । यतः वायुना यत्र नीयन्ते, कुराः षष्टिहायनाः ] गावस्तत्र न गण्यन्ते, मशकस्य तु का कथा।। ४ ।। | राजा व योगिनं ज्ञात्वा तस्यानुधावन समुचितं न मेने, तत्र तस्य कोऽपि सहचरोऽपि नासीत् । राजा च तत्क्षणमेव तां बंधनामोचयित्वा सादरं वामपृच्छत्-अयि पाले! त्वं कस्य पुत्र्यसि ? अस्य योगिनश्च जाले कथं पतिता ? कथं वा मां जानामि ? मयि तवारं प्रेममाकः कथम् ? सा तु वीरसेननृपं पूर्वत एव शातवत्यासीत्, अतो मनसि किञ्चिलबारती बभूव । | यतः-असंतुष्टो द्विजो नष्टः, संतुष्टश्च महीपतिः । सलमा गणिका नष्टा, निर्लज्जा व कुलाङ्गना ॥५॥ ततः सा भूमि पश्यन्त्युवाच-हे स्वामिन् ! आभापुरीतः पञ्चविंशतियोजनदूरे पनापुरी नगरी, तस्या नृपः पयशेख मम | पिता, पसराझी रतिरूपा च मम माता, तत्पुत्र्याश्चन्द्रावती च मे नामास्ति । जैनधर्मे मे प्रीतिस्तस्यैवाराधनामहं करोमि । पूर्वस्मिन् | | किपकाले यदा बाल्पमविक्रम्प यौवने पदार्पण कृतवती तदा मे पिता मम विवाहस्य चिन्तां कर्तुं लग्नः । __ यत:-कन्येति जाता महती हि चिन्ता, कस्मै प्रदेयेति महान वितर्कः । दत्ता सुत्रं पास्यति वा नवेति, कन्यापितृत्वं खलु कष्टदायि ।। ६ ॥ वावदेवैकस्मिन् दिने कश्चिन्मौहुर्तिकस्तप्राजगाम, सातश्च मद्विवाहविषयं पर्यपृच्छतु, स च तव पुत्र्या मामानरेशेन सह , R244440

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 236