________________
राशचैतादर्श षषनं श्रुत्वा योगी संक्षुम्योचस्यौ । तेन परितो दशे परं तस्य स्वात्मरक्षार्थ कोऽप्युपायो दृष्टिगोचरा नास्तु । लस कथमपि प्राणान गृहीत्वा पलायनमेवोचितं मेने । यतः
वायुना यत्र नीयन्ते, कुराः षष्टिहायनाः ] गावस्तत्र न गण्यन्ते, मशकस्य तु का कथा।। ४ ।। | राजा व योगिनं ज्ञात्वा तस्यानुधावन समुचितं न मेने, तत्र तस्य कोऽपि सहचरोऽपि नासीत् । राजा च तत्क्षणमेव तां बंधनामोचयित्वा सादरं वामपृच्छत्-अयि पाले! त्वं कस्य पुत्र्यसि ? अस्य योगिनश्च जाले कथं पतिता ? कथं वा मां जानामि ?
मयि तवारं प्रेममाकः कथम् ? सा तु वीरसेननृपं पूर्वत एव शातवत्यासीत्, अतो मनसि किञ्चिलबारती बभूव । | यतः-असंतुष्टो द्विजो नष्टः, संतुष्टश्च महीपतिः । सलमा गणिका नष्टा, निर्लज्जा व कुलाङ्गना ॥५॥
ततः सा भूमि पश्यन्त्युवाच-हे स्वामिन् ! आभापुरीतः पञ्चविंशतियोजनदूरे पनापुरी नगरी, तस्या नृपः पयशेख मम | पिता, पसराझी रतिरूपा च मम माता, तत्पुत्र्याश्चन्द्रावती च मे नामास्ति । जैनधर्मे मे प्रीतिस्तस्यैवाराधनामहं करोमि । पूर्वस्मिन् | | किपकाले यदा बाल्पमविक्रम्प यौवने पदार्पण कृतवती तदा मे पिता मम विवाहस्य चिन्तां कर्तुं लग्नः ।
__ यत:-कन्येति जाता महती हि चिन्ता, कस्मै प्रदेयेति महान वितर्कः ।
दत्ता सुत्रं पास्यति वा नवेति, कन्यापितृत्वं खलु कष्टदायि ।। ६ ॥ वावदेवैकस्मिन् दिने कश्चिन्मौहुर्तिकस्तप्राजगाम, सातश्च मद्विवाहविषयं पर्यपृच्छतु, स च तव पुत्र्या मामानरेशेन सह ,
R244440