________________
परिणयो भविष्यतीति मे पितरं जगाद । मुत्वैतत् वृत्तं स मे जनको वीरसेननृपो भृशं तुतोष, अहमपि स्वप्रियस्य नाम गुणशरी* रसौन्दर्यसलवणादिकं ज्ञात्वाऽनन्दमगच्छम् । तदनन्तरं गाया मखमपाग्यादिफ पारितोपिक दवा वसर्जयत् ।।
. अथाइमेकदा स्वषयस्यामिः साकं जलक्रीडार्थ गतवती, तत्रैव प्रथममहमेनं योगिनमपश्यम् । अयमिन्द्रजालं कृत्वा सखी| नेत्र पबन्ध, मां च संमोहयित्वोत्थाप्यानयत् । अस्य पूजाविधि दृष्ट्वाऽहमस्योद्देशमवागच्छम् । स्वस्य च नाशं निकटं ज्ञात्वा रोदितुं | & लग्ना, सौभाग्यवशाचितकाले भवानवागतोऽतःपरं यत्किञ्चिदभूत्तद् भवान् जानात्येव, परं हे गुणसागर! भवद्भिरन्या नहि किन्तु स्वकीयैव स्त्री रक्षिता। यदुक्तं -पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्रश्च स्थाचिरे भावे, न स्त्री स्वातन्त्रथमहति ॥७॥ __इति भवत इदं कार्यमुपकाररूपेण नाहं मन्ये, पुनर्नाह याचिकास्मि यतो याचिका घेत्स्यां धन्यवादमपि दद्यां भवतो यशोगानञ्च कुर्याम् । मां कथमभिजानासीति यद्भवानप्राचीनत्तु मत्कृते भवतः सदाचरणसुलक्षणादिकमेव भवतोऽभिशानाय पर्याप्तमासीत् ।। यतः-आचारः कुलमाख्याति, देशमाख्याति भाषणम् । संभ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ||८||
एताशि विपदि प्राणनाथमन्तरा कोऽन्यः सहायो भक्तुिमर्हेत्स्वप्रियायाश्च प्राणान् रक्षेत् । चन्द्रावत्या एतद्वचनं शुस्वा राजा वीरसेनः परं मुमोद । स तां गृहीत्वा तेनैव मार्गेण बहिनिःससार येनान्तरगमसस्मिन्नेव क्षणे तस्य सेना सहचराश्च तत्यादपिई पश्यन्तस्तत्राजग्मुः, सर्वे च राजानं प्रणेमुः । राज्ञः प्रियाः कुशलवतं पृच्छन्तो राजानं प्रोचुः-राजन ! एकाकिनो