________________
*
5*55%
भवत इत्थमाखेटानुधावनमुषितं नासीत् । जगति रत्नानि रत्नधियैव रक्षणीयानि मान्तश्चास्मादृशाममूल्यरत्नान्येव सन्ति । पुनः | संसार सजनापेक्षया दुर्जना एव बहुला भवन्ति । भवन्तश्चातीव भाग्यशालिनोऽतो भवसां कष्टमनायासेन दूरीभ्य संपत्तित्राप्तिमेव ॥ विदधाति । परमस्माभिः स्वस्थः कथं भाव्यं ? कुशलिनं भवन्तं दृष्ट्वाऽस्माकं नूतनं जीवनमिवावाप्तमस्ति । परं हे राजन् । भवांस्त्वकाक्येवागतवानासीदिदानी भवता सह रमणीयरेयं कास्ति ? राजा सर्वमात्मवृत्तं कथयतिस्म तनिशम्य-सर्वे सानन्दा बभूवः । राजा वीरसेनः स्वसैन्यै राजकन्यया च सह निजनगरीमाजगाम | आगच्छन्नेव स्त्रहतं प्रेषयित्वा राज्ञे पद्मशेखराय विनापितवान्-तव पुत्री चन्द्रावती सात्रागता श्रीमता सह मिलितुमुत्कंठिनास्ति । भवान् यत्रागमनकटमुदवक्ष्यत् तहि महती ६ कृपाऽभविष्यत् । एतद् घृत्तं शृण्वन्नेव राजा पद्मशेखर आभापुरीमाजगाम, तत्र पितापुत्र्योमिननमभूत् । सा सर्वा वार्ता पित्रे निवेदितवती, तो श्रुत्वा परशेखास्य हृदि हर्ष न ममो । स च वीरसेनाय धन्यवाद दददुवाच-भवता यदस्माकमुपकृतं तस्य | प्रत्युपकारन्तु कथमपि कर्तुं नाहामि । एतदर्थ भवतश्विाय ऋणीभूतोऽस्मि । किन्लहमेवमिच्छामि यद् भवानस्मत्कन्यायाः पाणि- 6 5ो ग्रहण कुरवा, मझं स्वकृतज्ञता व्यक्तीमतुमवसरप्रदान कुर्यात् । याथार्थ्यन्तु हे राजन् ! गणकस्य कथनानन्तरमेव मयेयं योग्यवराय भवते समर्पितेति जानीहि।
यतः-कुलं च शीलं च सनायता च, विद्या व चित्तं च वपुर्वयश्च |
वरे गुणाः सप्त विलोकनीया-स्ततःपरं भाग्यवशा हि कन्या ॥९॥ इत्थं राजा वीरसेनः पमशेखरनृपस्यात्याग्रहं प्रात्वा तस्येमा प्रार्थनां स्वीचकार ।मौहर्तिकमाकारयित्वा शुभमुहूतं निश्चित्योभयो- 19
RSS
E0%
D