________________
अतो निरन्तरमग्रे गमनाम विरराम । वने कियहरे गते रुदत्याः कस्याश्चिकन्यायाः स्वरस्तस्य कर्णे निपतितः । अनेन साधयों | राजा चकितः सन् मनसि विचारयामास, अस्मिन्याताले वनमेतस्, वने चैतत्कन्याया रोदनं कथम् ? अस्त्यस्मिन् किंचिद्रहस्थमिति ४/ निश्चयन कन्यायाः करुणस्यरो मर्मस्पर्शी वर्तते। साऽऽयदि पविता स्यान्न किम् ? कोऽपि तस्यामत्याचरेन वा किम् ? समयातिक्रमस्थावसरो नासीदिति, यदिशातः स स्वर आगतस्तस्थामेव दिशि स शीघ्रतया घघाव । खड्गइस्तश्च स क्षणमात्रेणैव तं देशं प्राप ।
सोपविष्टः कश्चिद्योगी राज्ञा दृष्टो यस्य नेत्रे पिहिते स्तः। हस्ते पुष्पस्रक चाग्रे पुष्पधूपादिपूजासामग्री निहितास्ति । समीपेऽग्निकुंडमस्ति यस्मादग्निज्वाला निःसरति । पार्थे खड्गोऽपरस्मिन् भागे काचित्कन्योपविष्टास्ति, तस्या हस्तो पादौ च दृढवन्धनेन या बद्धो स्त: । सा च तस्थामवावस्थायामुपाटा सती करुणानन्दन वित्यस्ति । एवंविधा सजितसामग्री पश्यत एव राज्ञः सर्व त्वं
स्वत एव विदितमभूत् । स च कन्याममिचचाल तमागच्छन्तमेव सा कन्याहूयावादीत-हे आभानरेश ! शीघ्र में प्राणान् रक्ष, | अयं नराधमो योगी मां बलिदानं कर्तुमिच्छति । एकस्या अपरिचितायाः कन्याया मुखात्स्वनाम श्रुत्वा राक्ष आश्चर्य समजायत । स च शान्ततया स्थातव्यमिति कन्याय संकेतं कृत्वा, योगिनः समीपे निहित खड्गं तूणीभाषेनोत्थापितवान् । पश्चात्तारस्वरेण तं योगिनं प्रत्युवाच-अरे निर्दय ! निर्लज ! पापिष्ठ ! दुरात्मन् । अधुना कध्यानेन कार्य न चलिष्यति । उसिष्ठ मुजैनां पालिका, मया सह युद्धं कुरु, मम समक्षेऽस्या बलिदानन्तु भवितुमेव कपमईति ? परश्चाहं त्वां जीवन्तं न त्यक्ष्यामि । यतःअदण्ज्यान दण्डयन राजा, दण्डवांश्चैयाप्यदण्डयन् | अयशो महदामोति, नरकं चाधिगच्छति ॥ ३॥
MINS