Book Title: Chaityavandan Stuti Stavanadi Sangraha Part 02
Author(s): Shivnath Lumbaji
Publisher: Porwal and Company
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२२) "बियासणं पचरकाइ, तिविहंपि आहारं, असणं, खाइम, साइमं,
अन्नत्थणा भोगेणं, सहसागारेणं, सागारियागारैणं, आउंटण पसारेणं, गुरु अब्भुठाणेणं, पारिठावणियागारेणं, महत्तरागारेणं, सबसमाहिवत्तियागरेणं ॥ पाणस्स लेवेणवा, अलेषेण वा, अच्छेण वा बहुलेवेण वा, ससित्थेणवा, असित्थेणवा, वोसिरे ॥ जो एकासणानुं पञ्चरकाण करवं होय तो, बियासणंने ठेकाणे एकासगंनो पाठ केहेवो ॥ इति वियासणा एकासणानु पञ्चरकाण समाप्त ॥५॥
॥छटुं आयबिल, पञ्चरकाण ॥ ॥ उग्गएसूरे, नमुक्कारसहि, पोरिसिं, साढपोरिसिं, मुठिसहि पञ्चरकाइ ॥ उग्गएमरे चउन्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं ॥ आयंबिलं पञ्चरकाइ ॥ अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेण, गिहत्थसंसठेणं, उरिकत्तविवेगेणं, पारिठावणियागारेण,महत्तरागारेणं, सबसमाहिवत्तियागारेणं ॥ एगासणं पञ्चरकाइ ।। तिविहंपिआहारं, असणं, खाइम, साइमं ॥ अन्नत्यणाभोगेणं, सहसागारेणं, सागारिआगारेणं, आउंटण पसारेणं, गुरुअाभुठाणेणं, पारिठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं ।। पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससिस्थेण वा, असित्थेण वा, वोसिरे॥ इति आयंबिलन पच्चरकाण॥६॥
. ॥सातमुं चउविहार उपवासन ॥ ॥ सूरेउग्गए अभत्तठं पञ्चरकाइ ॥ चउन्विहंपि आहारं,असणं,
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242