SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२२) "बियासणं पचरकाइ, तिविहंपि आहारं, असणं, खाइम, साइमं, अन्नत्थणा भोगेणं, सहसागारेणं, सागारियागारैणं, आउंटण पसारेणं, गुरु अब्भुठाणेणं, पारिठावणियागारेणं, महत्तरागारेणं, सबसमाहिवत्तियागरेणं ॥ पाणस्स लेवेणवा, अलेषेण वा, अच्छेण वा बहुलेवेण वा, ससित्थेणवा, असित्थेणवा, वोसिरे ॥ जो एकासणानुं पञ्चरकाण करवं होय तो, बियासणंने ठेकाणे एकासगंनो पाठ केहेवो ॥ इति वियासणा एकासणानु पञ्चरकाण समाप्त ॥५॥ ॥छटुं आयबिल, पञ्चरकाण ॥ ॥ उग्गएसूरे, नमुक्कारसहि, पोरिसिं, साढपोरिसिं, मुठिसहि पञ्चरकाइ ॥ उग्गएमरे चउन्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं ॥ आयंबिलं पञ्चरकाइ ॥ अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेण, गिहत्थसंसठेणं, उरिकत्तविवेगेणं, पारिठावणियागारेण,महत्तरागारेणं, सबसमाहिवत्तियागारेणं ॥ एगासणं पञ्चरकाइ ।। तिविहंपिआहारं, असणं, खाइम, साइमं ॥ अन्नत्यणाभोगेणं, सहसागारेणं, सागारिआगारेणं, आउंटण पसारेणं, गुरुअाभुठाणेणं, पारिठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं ।। पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससिस्थेण वा, असित्थेण वा, वोसिरे॥ इति आयंबिलन पच्चरकाण॥६॥ . ॥सातमुं चउविहार उपवासन ॥ ॥ सूरेउग्गए अभत्तठं पञ्चरकाइ ॥ चउन्विहंपि आहारं,असणं, For Private And Personal Use Only
SR No.020138
Book TitleChaityavandan Stuti Stavanadi Sangraha Part 02
Original Sutra AuthorN/A
AuthorShivnath Lumbaji
PublisherPorwal and Company
Publication Year1925
Total Pages242
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy