Book Title: Bruhat Puja Aur Laghu Puja
Author(s): Tribhuvandas Amarchand Salot
Publisher: Jograjji Chandmallji Vaid
View full book text
________________
केसरपूजा । पूजनसें भवतरीये सुघडजन । सद्
गुरु० ॥ १८ ॥
काव्य.
मलयचन्दनकुङ्कुमवारिणा. निखिलजाड्यरुजात पहारिणा ।
बहुलगन्धपरम्परया युतं रचितमर्प्यत ईशपदाम्बुजे ॥ १ ॥
ँ ह्री श्री श्रीजिनरत्नप्रभुसूरीश्वराय, श्रीजिनयक्षदेवसूरीश्वराय, श्रीजिनसिद्धसूरीश्वराय, श्रीजिनकक्कसूरीश्वराय, श्रीजिनदेवगुप्तसूरीश्वराय देवान् प्रतिबोधकाय, मिथ्यात्वविध्वंसकाय, ओएशवंशस्थापकाय चन्दनं निर्वपामि ते ॥ स्वाहा२ ॥ इति द्वितीया चन्दनपूजा संपूर्णा अथ-तृतीयपुष्पपूजाप्रारम्भः दूहा.
बेला मरुवा मालती । केतकी जूही गुलाब । चंपा चमेली मोगरो । चाढो रूडे भाव ॥ १ ॥ ढाल तिसरी,
सदा भजो ब्रह्मचारी । ए देशी.
सदा पूजो गुरुपाया । भवभय नाश दुरित

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28