Book Title: Bruhat Puja Aur Laghu Puja
Author(s): Tribhuvandas Amarchand Salot
Publisher: Jograjji Chandmallji Vaid

View full book text
Previous | Next

Page 27
________________ २४ धूपपूजा ॥ ४ ॥ वितीर्णदिक सौरभं प्रकीर्णमजधूमकम् । दशाङ्गधूपमुज्ज्वलं निवेदयामि रोचकम् ॥ ४ ॥ धूपं यजामहे स्वाहा ॥ ४ ॥ दीपक पूजा. ॥५॥ ॐ ही श्री....... सुवर्णपात्रसंस्थितैः प्रभाहतान्धकारकैः सुवर्तिसाज्यदीपकैः प्रदर्शयामि ते पदम् ॥ ५ ॥ ॐ ह्रीं श्रीं ... दीपं यजामहे स्वाहा ॥ ५ ॥ ँ अक्षतपूजा. ॥ ६ ॥ नानारत्नसमाकीर्णा - निन्दुकुन्दद्युनीनहम् श्वेताक्षतान्मृदुन्सम्यग् अर्पयामि शुभावहान् ॥ ६ ॥ ॐ श्री .... अक्षतं यजामहे स्वाहा ॥ ७ ॥ नैवेद्यपूजा. ॥७॥ प्रभूतभेद भोज्यकै - र्व टैर्य वैस्सुसंस्कृतम् सुसर्पिपक्वमोदकं निवेदयामि तुष्टिम् ॥ ७ ॥ ॐ श्री ... नैवेद्यं यजामहे स्वाहा ॥ ७ ॥ फलपूजा. ॥ ८ ॥ सदाम्रजम्बू मोचकैः श्रियः फलैर्विभूषितम् मुखर्जुरीं सुकर्कटीं फलौघमर्पयामि ते ॥ ८ ॥ ॐ श्रीं .... फलं यजामहे स्वाहा ।। ८ ।।

Loading...

Page Navigation
1 ... 25 26 27 28