________________
२४ धूपपूजा ॥ ४ ॥
वितीर्णदिक सौरभं प्रकीर्णमजधूमकम् । दशाङ्गधूपमुज्ज्वलं निवेदयामि रोचकम् ॥ ४ ॥ धूपं यजामहे स्वाहा ॥ ४ ॥ दीपक पूजा. ॥५॥
ॐ ही श्री.......
सुवर्णपात्रसंस्थितैः प्रभाहतान्धकारकैः सुवर्तिसाज्यदीपकैः प्रदर्शयामि ते पदम् ॥ ५ ॥
ॐ ह्रीं श्रीं ... दीपं यजामहे स्वाहा ॥ ५ ॥
ँ
अक्षतपूजा. ॥ ६ ॥ नानारत्नसमाकीर्णा - निन्दुकुन्दद्युनीनहम् श्वेताक्षतान्मृदुन्सम्यग् अर्पयामि शुभावहान् ॥ ६ ॥
ॐ श्री .... अक्षतं यजामहे स्वाहा ॥ ७ ॥ नैवेद्यपूजा. ॥७॥
प्रभूतभेद भोज्यकै - र्व टैर्य वैस्सुसंस्कृतम् सुसर्पिपक्वमोदकं निवेदयामि तुष्टिम् ॥ ७ ॥
ॐ श्री ... नैवेद्यं यजामहे स्वाहा ॥ ७ ॥ फलपूजा. ॥ ८ ॥
सदाम्रजम्बू मोचकैः श्रियः फलैर्विभूषितम् मुखर्जुरीं सुकर्कटीं फलौघमर्पयामि ते ॥ ८ ॥
ॐ श्रीं .... फलं यजामहे स्वाहा ।। ८ ।।