Book Title: Bhavna Shatak
Author(s):
Publisher: Jivanlal Chhaganlal Sanghvi
View full book text
________________
૩૮૬
ભાવના જાતક. स्थापय विधवाश्रमं तदर्थे । रक्ष सुशिक्षणद्वारा ॥ करुणे ॥ ३ ॥ जन्मान्धा बधिरा मूका वा। सीदन्त्यशनविहीनाः ॥ अन्धबधिरशालाः संस्थाप्या। रक्ष्या एते दीनाः॥ करुणे ॥४। रक्तपित्तकुष्ठादिरोगैग्रस्ताः केचिद्वराकाः॥ तत्तद्भिषगालयद्वारा तानवेहि कटुविपाकात् ॥ करुणे ॥५॥ धीमन्तोऽध्येतुमिच्छन्ति। कुलीना दीनसुता ये॥ परन्त्वशक्ता विना सहायं । पोष्या विद्यार्थिनस्ते ॥ करुणे ॥ ६॥ पीडयन्ते पापैः पशवो ये । पतत्रिणो वा धरायाम् ॥ मोचय रक्षकशासनतस्तान् । निधेहि पशुशालायाम् ॥ करुणे ॥ ७॥ पश्यसि यद्यत्करुणापात्रं। रक्ष रक्ष तत्सर्व ॥

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428