Book Title: Bharateshwar Bahubali Vrutti Part_1 Author(s): Shubhshil Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ मार्गे धर्मश्रवणश्रीपूज्यपादनमनात्पुण्यं भवति । " ततः शोभने दिने सुशकुनेषु जायमानेषु, जम्बूचासमयूरदर्शन- श्रीआदीश्वर प्रदक्षिणावोत्तरणादिना धनसार्थवाहः श्रीधर्मघोषसूरिभिः सह चचाल । यतः- "जंबूचासमयूरे, भारदाये तहेब ||| चरित्रम् । नउले य । दसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥१॥ ब्रजित्वा वामदिग्भागं, दक्षिणात्मधुरस्वरः । काकः पूरयते नित्यं, प्रस्थितानां मनोरथान् ॥ २॥ चक्रवाकभारद्वाज-हंसहारीतसारसाः। कलविकस्तु दात्यूह-चकोरजलकुर्कुटाः ॥ ३ ॥ एतेषां लोमशश्चापि, दर्शनं मङ्गलप्रदम् । लटाखंजनचाषाना, दक्षिणे गमनं शुभम्॥४॥ टिट्टिभः| कौशिकश्चापि, वामो राजशुकः शुभः। मयूरश्च तथा श्येनो, दक्षिणाद्वामगः शुभः॥५॥" मार्गेऽन्येचुरुपायनागतं, परिपक्चरसालफलपरिपूर्ण स्थालं, श्रीगुरूणां पुरो मुक्त्वा धनः सार्थवाहः प्राह-" भगवन् ! अमूनि सहकारफलानि । गृहाण, मम पुण्यं भवति ।" गुरवस्तं भद्रकस्वभावं विज्ञाय जीवाजीवादिस्वरूपं तस्य पुर एवं प्ररूपयामासुः । मूलं धम्मस्स दया, असेसजीवाण होइ सा जणणी । जं तसथावरजीवाण, रक्खणं होइ जइ धम्मो ॥१॥ जीवस्वरूपं त्वेव प्रोच्यते जिनेन्द्रैः- -भजलजलणाऽनिलवण-बितिचउपंचेंदिएहि नवजीवा । मणवयणकायगुणिया. हवंति ते सत्त्वीसाओ॥२॥इक्कासीई ते करणकारणाणुमइताडिया होइ। सच्चिय तिकालगुणिया, दुन्निसया हुँति तेआला Jain Education International For Private & Personel Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 376