Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ दिद्विरस लिंगाइं ॥ ६ ॥ आइपुढवीसु तीसु, खइयं उवसामगं च सम्मत्तं । वेमाणियदेवाणं, पणियं तिरियाण एमेव ॥ ७ ॥ सेसाणं नारयाणं, तिरियत्थीणं च तिविहदेवाणं । पंचविहं सम्मत्तं, पन्नत्तं वीयराएहि ॥ ८॥ अण-2 || कोहाइचउक्के, सम्माईपुंजतियगखवियंमि । जीवस्स सुहो भावो, अपुग्गलं खाइयं सम्मं ॥ ९ ॥ मिच्छतं जमुइन्नं | तं-खीणं अणुदियं च उवसंतं । मीसीभावपरिणयं, वेजं जं तं खउवसमं ॥१०॥” इत्यादिसदुपदेशामृतर्मिथ्यात्वं मुक्त्वा । सम्यक्त्वं धनसार्थवाहो ललौ । वर्षान्तेऽगस्त्यदयं ज्ञात्वा धनसार्थवाहस्ततश्चचाल । यत:-"दिवा च कुरुते यस्मिभन्नुदयं मुनिपुङ्गवः । अनावृष्टिस्तदा घोरा, पिता विक्रयते सुतम् ॥१॥ वर्षाकाले दिने यस्मि-न्नुदिते मुनिपुङ्गवः ।। ततः स्तोकं पयोवाहो, मुञ्चते सलिलं भुवि ॥ २ ॥ " क्रमादनसार्थेशो वसन्तपुरं ययौ । तत्र कृतक्रयविक्रयोपार्जितभूरिधनः पुनः स्वपुरं प्रति चचाल । स्वपुरं समागतश्च क्रमात् समायातावसाने सप्तक्षेत्र्यां धनं व्यधत् । कृताराधनकः, पालितनिःकलङ्कश्रावकधर्मः, समाधिना विपद्य, उत्तरकुरुषु सीतासरित उत्तरतो जम्बूतरोश्च पूर्वतो युगलिधर्मत्वेनोत्पेदे धनः । तत्र दशविधकल्पद्रुमास्तस्य मानसेप्सितं ददुः। तथाहि-"ते मत्तंगा १ भिंगा २ तुडीयंगा ३ दीव ४ जोइ ५ चित्तंगा ६ । चित्तरसा ७ मणियंगा ८, गेहागारा ९ अगणिया य १० ॥ १ ॥ मत्तंगएसु मज्ज, Jain Eduentan H. For Private & Personel Use Only Iww.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 376