SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ दिद्विरस लिंगाइं ॥ ६ ॥ आइपुढवीसु तीसु, खइयं उवसामगं च सम्मत्तं । वेमाणियदेवाणं, पणियं तिरियाण एमेव ॥ ७ ॥ सेसाणं नारयाणं, तिरियत्थीणं च तिविहदेवाणं । पंचविहं सम्मत्तं, पन्नत्तं वीयराएहि ॥ ८॥ अण-2 || कोहाइचउक्के, सम्माईपुंजतियगखवियंमि । जीवस्स सुहो भावो, अपुग्गलं खाइयं सम्मं ॥ ९ ॥ मिच्छतं जमुइन्नं | तं-खीणं अणुदियं च उवसंतं । मीसीभावपरिणयं, वेजं जं तं खउवसमं ॥१०॥” इत्यादिसदुपदेशामृतर्मिथ्यात्वं मुक्त्वा । सम्यक्त्वं धनसार्थवाहो ललौ । वर्षान्तेऽगस्त्यदयं ज्ञात्वा धनसार्थवाहस्ततश्चचाल । यत:-"दिवा च कुरुते यस्मिभन्नुदयं मुनिपुङ्गवः । अनावृष्टिस्तदा घोरा, पिता विक्रयते सुतम् ॥१॥ वर्षाकाले दिने यस्मि-न्नुदिते मुनिपुङ्गवः ।। ततः स्तोकं पयोवाहो, मुञ्चते सलिलं भुवि ॥ २ ॥ " क्रमादनसार्थेशो वसन्तपुरं ययौ । तत्र कृतक्रयविक्रयोपार्जितभूरिधनः पुनः स्वपुरं प्रति चचाल । स्वपुरं समागतश्च क्रमात् समायातावसाने सप्तक्षेत्र्यां धनं व्यधत् । कृताराधनकः, पालितनिःकलङ्कश्रावकधर्मः, समाधिना विपद्य, उत्तरकुरुषु सीतासरित उत्तरतो जम्बूतरोश्च पूर्वतो युगलिधर्मत्वेनोत्पेदे धनः । तत्र दशविधकल्पद्रुमास्तस्य मानसेप्सितं ददुः। तथाहि-"ते मत्तंगा १ भिंगा २ तुडीयंगा ३ दीव ४ जोइ ५ चित्तंगा ६ । चित्तरसा ७ मणियंगा ८, गेहागारा ९ अगणिया य १० ॥ १ ॥ मत्तंगएसु मज्ज, Jain Eduentan H. For Private & Personel Use Only Iww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy