SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥५॥ Jain Education In मधु पिज्जं भायणाइ भिंगेसु । तुडियंगेसु य संगयतुडियाई बहुपयाराई ॥ २ ॥ दीवसिहा जोइसि - नामगा एए | करंति उज्जोयं । चित्तंगेसु य मज्जं, चित्तरसा भोयणट्ठाणा || ३ || मणियंगेसु य भूसण - वराइ भवणरुक्खे सु अणियंगेसु य घणियं । वत्थाइ बहुपगाराई ॥ ४ ॥ इत्थं दशविधकल्पवृक्षेभ्योऽधिगतानि सुखान्यनुभूय, तदायुःप्रांते विपद्य, प्राग्जन्मकृतदानपुण्यानुभावात् सौधर्मे स्वर्गे सुरोऽजनि ॥ ॥ इति तृतीयभवः ॥ तत्र सुखान्यनुभूय चिरं ततयुतः स सुरोऽपरविदेहे गन्धिलावतीनाम्नि विजये वैताढ्यगिरौ गन्धारदेशे गन्धसमृद्ध पुरे शतबलनाम्नो विद्याधरस्य महाबलनामा तो । सचाभ्यस्तशस्त्रशास्त्र कलाकलापः | समये पित्रा राज्येऽभिषिक्तः । तत्सुखानि भुंजानोऽन्यस्मिन्नवसरे समलंकृतास्थानसिंहासनः, संगीतके प्रवर्तमानेस्वयम्बुद्धाभिधेन सचिवेन राजा विज्ञप्तः इति - घिडी एस पमाओ, गलहत्थइ जो जियाण जिणधम्मं । नलिनीदल|ग्गघोलिर - जललवपरिचंचले जीए ॥ १ ॥ इति तस्यानत्रसरोपदेशात् स नृपः किमेतदिति पृच्छन् मन्त्रिणाऽभाणि - “यदद्य मया वने गतेन चारणमुनिर्भवत आयुःस्वरूपं पृष्टः सन् जगौ । मासमेकमस्य भूपस्यायुरस्ति ” । इति तद्वचना| दनु राजा जगौ - " अद्य निशाशेषे संभिन्नश्रोतप्रमुखैरमात्यैरहमंधकूपे पातितोऽपि स्वयम्बुद्ध ! भत्रता एकेनोद्धृतः, इति For Private & Personal Use Only श्री आदीश्वर चरित्रम् । ॥ ५ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy