SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते. श्वर वृत्तिः॥ ॥४॥ दीहकालट्ठिआओ रहस्सैकालट्ठिआओ पगरइ, इमं च णं दीहमदं चाउरंतं संसारकंतारं थेवेणवि कालेण परियट्टइ । श्रीआदीश्वर चरित्रम् । तथा चोक्तं-"अन्नंपानं तथा वस्त्रं, आलयः शयनाऽसने । शुश्रषा वंदनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥१॥ साहूण कप्पणिज्जं जं नवि दिन्नं कहिंवि किंपि तहिं । धीरा जहुत्तकारिणो, सुसावगा तं न भुजंति ॥ २ ॥ तथा च-ददस्वान्नं ददस्वान्नं, ददस्वान्नं युधिष्ठिर !। सद्यः प्रीतिकरं लोके, किं दत्तेनापरेण हि ॥ ३ ॥ इत्यादि पात्रदानफलं धनो मत्वा घृतदान वंदितुं सदा याति, गुरूक्तं धर्ममशृणोदिति-संसारसागरोत्तारतरीतुल्यस्य श्राद्धधर्मस्य प्रतिष्ठानप्रतिष्ठमादौ सम्यक्त्वं वीतरागेणोक्तम्-"वीतरागप्रभुदेवः सुसाधुश्च परो गुरुः। कृपामूलस्त सद्धर्मः, सम्यक्त्वमभिधीयते ॥१॥ जिणवयणमेव तत्तं तत्थ रुई होइ दवसम्मत् । जहभावणाण सद्धा, परिसुद्धं भावसम्मत्तं ॥२॥सम्मत्तमि यलद्धे, पलियपुहुत्तेणसावओ हुज्जा। चरणोवसमखयाणं, सायरसंखंतरा हुंति ॥३॥ अंतमुहत्तं पालिय, सम्मत् जो वमेइ पजते । तस्स य ।। अवडपुग्गल, परियट्टो चेव संसारो॥४॥ भद्रेण चरित्ताओ, सुट्ठयरं च दंसणं गहेयव्वं । सिझंति चरणरहिया, दसणरहिया न सिझंति ॥५॥ सव्वत्थ उचियकरणं गुणाणुराओ रई अ जिणवयणे । अगणेसु अ मज्झत्थो, सम्म ॥ ४ ॥ in Educatan rasa For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy