Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ FOPAN सद्यः स्वप्नफलसंवादी ममायं भवदुपदेशः' । स नृपः इत्युच्चरन् क्षीणे आयुषि किंकर्तव्यतामूढतयाऽनुतप्यमानः सचिवेनोचे-'एगदिवसंपि जीवो, पवज्जमुवागओ अनन्नमणो । जइवि न पावइ मुरकं अवस्स वेमाणिओ होइ॥१॥ इति जैनसिद्धान्तगिःप्रामाण्यात् चारित्रग्रहणात् सफलय स्खं जन्म, परलोकं साधय । श्रुत्वेति मंत्रिवचः । क्षितिपतिः खं पुत्रं राज्ये निवेश्य कृताष्टान्हिकामहःपुरस्सरं प्रव्रज्यां जग्राह गुरुपाखें । गरूक्तविधिना गृहिता समाधिना विपद्य, ईशानदेवलोके श्रीप्रभविमाने ललिताङ्गनामा सुरः, प्रस्फुरद्दीप्तिभासुरशरीरः समजनि। तस्य स्वयप्रभाभिधा देवी-पत्नी बभूव तया समं दिव्यान् भोगान् चिरं भुञ्जानस्य तस्य देवस्य कदाचिदायुःक्षये खयम्प्रभा देवी स्वर्गात् च्युता । तस्या देव्या विरहेण विधुरोऽभूल्ललिताङ्गः । ततः उद्यानादिवापिषु रममाणः क्षणं न रतिं लेभे ।। यतः---" देवाऽवि देवलोए, दिव्वाभरणेण रंजियसरीरा । जं परिवति तत्तो, तं दुक्खं दारुणं तेसि ॥ १ ॥ तं l सुरविमाणविभवं, चिंतिअ चवणं च देवलोगाओ । इय बलियं च जं नवि, फुट्टइ सयसकर हिययं ॥ २ ॥ ईसाविसायमयकोह-मायालोभेहि एकमाईहिं । देवाऽवि समभिभूया, तोर्स कुतो सुहं नाम ॥ ३ ॥ इतश्च स्वयम्बुद्धोऽपि । मंत्री गृहीतव्रतोऽनशनेन मृत्वा तस्मिन्नेव कल्पे दृढधर्माभिधः शक्रसामानिकोऽभूत् । यतः-तवनियमेण य मुरको । JainEducation For Private Personel Use Only Jaw.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 376