Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरते-||| दाणेण य हुँति उत्तमा भोगा । देवेचणेण रज्ज, अणसणमरणेण इंदत्तं ॥१॥ स एव देवः प्राग्भवसौहार्दात,||श्रीआवीश्वर श्वर वृत्तिः॥
चरित्रम। ललिताङ्गसुरं विरहविव्हलं वीक्ष्य प्राह शोकापनोदाय-" विषयगुणः कापुरुषं, करोति वशवर्तिनं न सत्पुरुषम् । || बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥ १॥ स्त्रीरागसागरस्यान्तश्चेतःपोतान्निमज्जतः । अपयाति मतिर्लज्जाlal
पौरुषं साधुतावृत्तिः॥२॥ मा विषादं कुरुष्व त्वं. देव्या विरहितो मनाग । कुरु चित्तं स्थिरं तस्मात्, सुखीभवसि संततम् ॥३॥ संझरागजलबुब्बुउवमे, जीविए वि जलबिंदचंचले। जवणे य नईवेगसन्निभे, पावजीव किमयं न बुज्झसि ॥॥ दुप्पयं चउप्पयं बहप्पयंच अप्पयं समिद्धमहणं वा । अणवकएवि कयंतो हणइ हयासो अपरिततो ॥ ५॥ एवमुपदेशे दीयमाने तेन सुरेण ललिताङ्गो न मनाग मोहान्निवृत्तः ततो दृढधर्मा देवस्तस्या देव्याः
प्राप्त्युपायं प्रोक्तवानिति धातकीखण्डे प्राग्विदेहे नन्दग्रामे नागिलस्य दरिद्रस्य श्रेष्ठिनः सप्तानां पुत्राणामुपरि तस्यां लापत्न्यामष्टम्यां पुत्र्यां जातायां कुरूपायां भाग्यहीनायां पितरि प्रणष्टे, उद्वेगात् नामाकरणात निर्नामिकेति नामाऽ-17
जनि, निर्नामिका क्रमाद्ववृधे, क्वचिद् निर्नामिका गगनतिलकपर्वते दारूण्यानेतुं गता, तत्र तत्कालोत्पन्न केवल-al ज्ञानं युगन्धराभिधं मुनि सिंहासनस्थं धर्ममुपदिशन्तं शुश्रावेति । " आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं ।
॥६
॥
sin Education
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 376