Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥
७॥
॥ श्राभरत-18||मास । प्राप्तवयो मम पूर्वभवं कथयिष्यति, तमहं वरिष्ये । ततः स्वयंवरमण्डपो मण्डितः। आहूता अनेके ||७||श्रीआदीश्वर श्वर वृत्तिः॥
चरित्रम् । नृपराजकुमाराः ॥ तै पैस्तस्याः पूर्वभवो न कैरपि प्रोक्तः । तेषु तेषु सङ्केतेषु अपूरितेषु तत्रागाद्वज्रजकुमारः चित्रपट्टे लिखितं पूर्वभवं खं वीक्ष्याकस्माज्जातिस्मृति प्राप । ततः कुमार्या हृदयस्थान पूर्वभवसङ्केतान् कुमारः कथयामास । ततस्तया स पूर्वभवसम्बन्धिनं पति मत्वा वरमालान्यासपूर्वमुपयेमे । ततो वज्रजङ्घस्तां परिणीय सन्महं स्वपुरमाययौ । ततः क्रमात् स्वर्णजङ्गः पुत्राय राज्यं दत्वा स्वयं दीक्षां जग्राह । प्राप्तराज्यो वनजङ्घो न्यायाध्वना भुवं शशास । यतः-" यो न्यायेन भुवं सर्वा, पैतृकी पृथिवीपतिः । जुगोप स प्रयात्येक, वृन्दारकनिकेतनम् ॥१॥ राज्ञि घर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः॥२॥” क्रमेण तस्य राज्ञो । नन्दनो जातः । तस्य वज्र इति नाम दत्तम् । अन्येयुः श्रीमतीभ्रातुः पुष्कलपालस्य राज्ञः सीमालभूपालैराक्रान्तस्य । साहाय्याय वज्रजङ्घश्चचाल । मार्गे वज्रजङ्घश्वलन् दृष्टिविषं सर्प तस्मिन् मार्गे श्रुत्वा तत्र गत्वा सर्प प्रबोधयामास तद्द(स्वदर्शनात् । ततश्चलन् पुष्कलावतीं पुरीं ययौ । तत्रागतान् सर्वान् पुष्कलपालस्य रिपून् हत्वा स्वां पुरी, प्रति चचाल । इतस्तस्मिन् मार्गे मुनियुगस्य ध्यानं कुर्वतः सर्वकर्मक्षयात केवलज्ञानं जातम् । वज्रजङ्घः पत्नीयुतो
Jain Education intentional
For Private & Personel Use Only
ollww.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 376