________________
॥
७॥
॥ श्राभरत-18||मास । प्राप्तवयो मम पूर्वभवं कथयिष्यति, तमहं वरिष्ये । ततः स्वयंवरमण्डपो मण्डितः। आहूता अनेके ||७||श्रीआदीश्वर श्वर वृत्तिः॥
चरित्रम् । नृपराजकुमाराः ॥ तै पैस्तस्याः पूर्वभवो न कैरपि प्रोक्तः । तेषु तेषु सङ्केतेषु अपूरितेषु तत्रागाद्वज्रजकुमारः चित्रपट्टे लिखितं पूर्वभवं खं वीक्ष्याकस्माज्जातिस्मृति प्राप । ततः कुमार्या हृदयस्थान पूर्वभवसङ्केतान् कुमारः कथयामास । ततस्तया स पूर्वभवसम्बन्धिनं पति मत्वा वरमालान्यासपूर्वमुपयेमे । ततो वज्रजङ्घस्तां परिणीय सन्महं स्वपुरमाययौ । ततः क्रमात् स्वर्णजङ्गः पुत्राय राज्यं दत्वा स्वयं दीक्षां जग्राह । प्राप्तराज्यो वनजङ्घो न्यायाध्वना भुवं शशास । यतः-" यो न्यायेन भुवं सर्वा, पैतृकी पृथिवीपतिः । जुगोप स प्रयात्येक, वृन्दारकनिकेतनम् ॥१॥ राज्ञि घर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः॥२॥” क्रमेण तस्य राज्ञो । नन्दनो जातः । तस्य वज्र इति नाम दत्तम् । अन्येयुः श्रीमतीभ्रातुः पुष्कलपालस्य राज्ञः सीमालभूपालैराक्रान्तस्य । साहाय्याय वज्रजङ्घश्चचाल । मार्गे वज्रजङ्घश्वलन् दृष्टिविषं सर्प तस्मिन् मार्गे श्रुत्वा तत्र गत्वा सर्प प्रबोधयामास तद्द(स्वदर्शनात् । ततश्चलन् पुष्कलावतीं पुरीं ययौ । तत्रागतान् सर्वान् पुष्कलपालस्य रिपून् हत्वा स्वां पुरी, प्रति चचाल । इतस्तस्मिन् मार्गे मुनियुगस्य ध्यानं कुर्वतः सर्वकर्मक्षयात केवलज्ञानं जातम् । वज्रजङ्घः पत्नीयुतो
Jain Education intentional
For Private & Personel Use Only
ollww.jainelibrary.org