Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ चरित्रम्। ॥ श्रीभरते-लसचित्तैः। ततो धनोऽवग्-'भगवन् ! अद्य प्रभृति सया प्रासुकान्येवान्नादीनि दातव्यानि” । ततः क्रमाञ्चलनात् सार्थस्य श्रीआदीश्वर श्वर वृत्तिः ॥ वर्षाकालः समागमत् । स च कीम् सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा, जाता निःकमला स्थली समलिनैः प्राप्ता all घनैरुन्नतिः । सर्पन्ति प्रतिमंदिरं द्विरसनाः संत्यक्तमार्गो जनः, हा कष्टं कलिकाल एष वहति प्रावृट्वरूपं भुवि ॥१॥ IN मेघो वृष्टुं लमः, वैषम्यं कर्दमादिना जातं, कापि शैलपार्श्वे वर्यायां भुवि सर्वः सार्थो निवेशितो धनेन । माणिभद्र-। श्राद्धदत्तोपाश्रये गुरवः स्थिताः । कालविलम्बेन क्षीणपाथेये, सर्वलोका कन्दमूलादि भक्षितुं लग्नाः । तत्र मासद्वये जातेऽ-11 कस्मात् धनसार्थवाहस्य गुरवश्चेतोमार्गे समाययः। ध्यातं च तेन, मया श्रीगुरवः सार्थमाकारिताः एकशोऽपि मया न तेषां भक्तपानादिचिन्ता कृता। अतो धिग मामधर्म.प्रतिपन्न विस्मारकम् । ये प्रतिपन्नं न कुर्वन्ति ते अधमा एवोच्यन्ते । चलति कुलाचलचक्र, मर्यादामधिपतन्ति जलनिधयः । प्रतिपन्नममलमनसां, न चलति पुंसां युगान्तेऽपि ॥ १॥ तत्तियमित्तं जपह, जत्तियमित्ता च होइ निव्वाहो । वाया मूयाण नासइ, जीवंता मा मूया होति ॥ २ ॥d ॥३॥ ततस्तत्कालं समुत्थाय धनः श्रीगुरुपाबें गतः, ननाम च तान् । ततो धनोऽवग्-“ भगवन् ! नाहं भाग्य-|| वानस्मि । मया श्रीपूज्यपादानां सार्थमाकारितानामेकशोऽपि सारा न कृता । श्रीपूज्यपादानां निर्वाहो दुःशक्योऽस्ति।" Jain Education 11 ella For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 376