________________
चरित्रम्।
॥ श्रीभरते-लसचित्तैः। ततो धनोऽवग्-'भगवन् ! अद्य प्रभृति सया प्रासुकान्येवान्नादीनि दातव्यानि” । ततः क्रमाञ्चलनात् सार्थस्य श्रीआदीश्वर श्वर वृत्तिः ॥
वर्षाकालः समागमत् । स च कीम् सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा, जाता निःकमला स्थली समलिनैः प्राप्ता all
घनैरुन्नतिः । सर्पन्ति प्रतिमंदिरं द्विरसनाः संत्यक्तमार्गो जनः, हा कष्टं कलिकाल एष वहति प्रावृट्वरूपं भुवि ॥१॥ IN मेघो वृष्टुं लमः, वैषम्यं कर्दमादिना जातं, कापि शैलपार्श्वे वर्यायां भुवि सर्वः सार्थो निवेशितो धनेन । माणिभद्र-।
श्राद्धदत्तोपाश्रये गुरवः स्थिताः । कालविलम्बेन क्षीणपाथेये, सर्वलोका कन्दमूलादि भक्षितुं लग्नाः । तत्र मासद्वये जातेऽ-11 कस्मात् धनसार्थवाहस्य गुरवश्चेतोमार्गे समाययः। ध्यातं च तेन, मया श्रीगुरवः सार्थमाकारिताः एकशोऽपि मया न तेषां भक्तपानादिचिन्ता कृता। अतो धिग मामधर्म.प्रतिपन्न विस्मारकम् । ये प्रतिपन्नं न कुर्वन्ति ते अधमा एवोच्यन्ते । चलति कुलाचलचक्र, मर्यादामधिपतन्ति जलनिधयः । प्रतिपन्नममलमनसां, न चलति पुंसां युगान्तेऽपि ॥ १॥ तत्तियमित्तं जपह, जत्तियमित्ता च होइ निव्वाहो । वाया मूयाण नासइ, जीवंता मा मूया होति ॥ २ ॥d ॥३॥ ततस्तत्कालं समुत्थाय धनः श्रीगुरुपाबें गतः, ननाम च तान् । ततो धनोऽवग्-“ भगवन् ! नाहं भाग्य-|| वानस्मि । मया श्रीपूज्यपादानां सार्थमाकारितानामेकशोऽपि सारा न कृता । श्रीपूज्यपादानां निर्वाहो दुःशक्योऽस्ति।"
Jain Education 11 ella
For Private & Personel Use Only
www.jainelibrary.org