Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ भावविरहो यच्छत्युदारात्मता, मातर्लक्ष्मि! तव प्रसादवशतो दोषा अपि स्युर्गुणाः॥३॥"विमृश्येति लक्ष्म्यर्थ वसंतपुरपत्तने । गन्तुं पुरमध्ये पटहोद्घोषणामदापयद्धनः । ततो भूरिसमुदाये मिलिते सन्मुहूर्त जग्राह । तृतीया तिथिः भृगुवारः। वतीनक्षत्रम् । यतः-''आदित्यहस्तो गुरुणा च पुष्यो, बुधाऽनुराधा शनिरोहिणी च। सोमेन सौम्यं भृगुरेवती च,भौमाश्विनी चामृतसिद्धियोगाः ॥ ४ ॥ अश्विनीपुष्यरेवत्यो मृगमूलं पुनर्वसुः । हस्तज्येष्ठाऽनुराधाः स्युः, यात्रायै तारकाबले ॥५॥" यावद्धनश्चलितुकामोऽभूत्तावच्छीधर्मघोषसूरयस्तत्राभ्येत्य, धर्मलाभपूर्व धनदत्तासने उपविश्य, N||धर्मकथामिति प्रोचुः । - "चत्वारो धनदायादा, धर्मचौराग्निभूभुजः।ज्येष्ठेऽप्यपमानिते पुंसां, मन्ति त्रीणि बलाद्धनम् । Kalu१॥ गव्यूतं प्रव्रजन्मार्गे, यः पाथेयं करोति सः। मृत्युमार्गे नवै कुर्या-दुर्बुद्धिः सज्जनैर्विना ॥२॥ शम्बलं कुरु रे मूढ धर्म दानं तपोजपम् । इहाऽमुत्र हितार्थाय, न ज्ञातं ब्रजनं भवेत् ॥३॥धर्माच्छम्बलतो नृदेवखचरव्यालेन्द्रसौख्यं भवे--दत्रामुत्र च चन्द्रनिर्मलयशः पूजादिकं प्रत्यहम् । पापेनैव च दुःखदुर्गतिभवं श्वनादिकं दुःसहं, निन्दाकीर्तिगणं । तदेव कुरु भो भ्रातः! यदिष्टं तव ॥ ४॥ श्रुत्वेति धनः प्राह-किं कार्य श्रीपूज्यपादानामादिशन्तु, गुरुभिरुक्तं वयं वसन्तपुरपत्तने जिगमिषवः स्मः । धनः प्राह-" भगवन्ममोपरि कृपां कृत्वा मया साध समागच्छत । ममापि Jain Educat i onal For Private & Personel Use Only Vilww.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 376