Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
खानुविद्धः स्वपुष्टिनिमित्तप्रतिनियतवस्तुप्राप्त्यध्यवसायः, स च श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात् ,
दार्थपर्या लोचनात्मकता च ममवरूपं वस्तु पुष्टिकारि तद्यदोदमवाप्यते इत्येवमादीनां शब्दानामत ल्याकाररूपाणां विवक्षितार्थवाचकत्या प्रवर्तमानत्वात् , तत एकेन्द्रियाणां किंचनाप्यनिर्वचनी तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्सरं शब्दसंस्पृष्टार्थग्रहणं ज्ञेयं, अन्यथाऽऽहारादिसंज्ञानुपपत्तः, तथा यो भाषाश्रोत्रेन्द्रियलब्धिमान् तस्यैव श्रुतमुपपद्यते इत्यादि तदप्युक, वकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्मभावेन्द्रिय पञ्चकविज्ञानमभ्युपगम्यते, “पंचिदिउओव्य बउलो" इत्यादि भाष्यकारवचनप्रामाण्यात् , तथा भापाश्रोग्रेन्द्रियलब्धिविकलत्वेऽपि तेषां सूक्ष्मं किमपि तं भविष्यति अन्यथाऽऽहारादिसंज्ञानुपपत्तः, समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभदाभेदः, तथा हेतुफलभेदात् , तथाहि-मतिः कारणं, मत्या प्राप्यमाणत्वात्. श्रुतं तु कार्य, न खलु मतिपाटबमंतरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तथाऽदर्शनात् , यद्यदुल वर्षापकर्षवशादृत्कर्षापकर्षभाक तत्तस्य कारणं-यथा घटस्य मृत्डः , मनुकर्षापकर्ष यशाच श्रुतस्योत्कर्षाप पा ततः कारणं मतिः श्रुतस्य, तथा भेदभेदाभेदः, तथाहि. चतुर्धा व्यजनावग्रहः पोढाविग्रहेहावायधारणाभेदादष्टाविंशतिधाऽभिनिबोधिकं ज्ञानं, अङ्गप्रविष्टानंगप्रविष्टादिभेदभिन्न च। श्रां, तथेन्द्रियविभागाझेदः, श्रुतं श्रोगेन्द्रियोपलाधरेव । ननु श्रोगेन्द्रियोपलब्धिः श्रुतमेव कस्मादिति चेदुच्यते, इह या श्रोनेन्द्रियोपलब्धिरपि श्रुतग्रन्थानुसारिणी सैव श्रुतमुच्यते, या पुनरवर हेहावायरूपा या सा मतिः, शेष यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं, तदेवं सर्वस्याः श्रोगेन्द्रियोपलब्धरुत्सर्गेग श्रुत्वे प्राप्तेऽपवादमाह-मुक्त्वा
गाथा
॥११॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 244