Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू०
तदपिनको वाधाथै, यतस्ते प्रतिपत्तिप्रकारा देशकालभेदेनानन्त्यमपि प्रतिपद्यमाना परिस्थीनिमित्तभेदेन व्यवस्थापिता आव० अवणिः
नामिनियोधिकादीन् जातिभेदान्नतिकामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः?, यदप्यवादि-आवार्यापेक्षं ॥९॥
ह्यादारकं इत्यादि, तदपि न बाधायै, यतः परिस्थरनिमित्तभेदतः पञ्चसंख्याः , ततस्तदपेक्षमावारकमपि पञ्चधा वणितमिति न कश्चिद्दोषः, न चैवमात्मस्वभावत्वे क्षीगावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशनरूपोपासिंपादितसत्ताकाः, यथा सूर्यस्य धनपटलावृत्तस्य मन्दप्रकाशभेदाः कटकुडयावरणविवरभेदोपाधिसम्पादिताः, ततः कथं निश्शेषावरणक्षयात् तथारूपक्षयोपशमभाविनो भवितुमर्हन्ति, न खलु सकलघनपटलकटकुडयाद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, ततो यथाजन्मादयो भावा, जीवस्यात्मभूता अपि कर्मोपाधिसंपादितसत्तास्यात् तदभावे न भवन्ति तद्वदाभिनिवोधिकादयोऽपि भेदा ज्ञानस्यात्मभूतापि मतिज्ञानवरणादिक्षयोपशमसापेक्षत्वात्केवलिनो न स्युः ततो नासर्वज्ञत्वदोपः । अन्यस्त्वाह प्रपन्ना वयमुक्त युक्तितो ज्ञानस्य पश्चभेदत्वं, परममीप भेदानाभित्थमुपन्यासे किं विवक्षितं प्रयोजनमुत यथाकथंचिदेष प्रवृत्तः ?, अस्तीति बमः ।
इह मतिश्रुते तावदेकर वक्तव्ये, परस्परमनयोः स्वाम्यादिसाधात् , तच्च प्रागेव भावित, अवध्यादिज्ञामेभ्यश्च प्राक तद्भाव एवावध्याविज्ञानसभावात् , सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् , श्रृवज्ञानं नन्वेते
मतिश्रते सम्पत्तीत्वादनकाले सुगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानाभावे श्रुतज्ञानभावप्रसङ्गः, स चानिष्टः, तथा Ni मिथ्यात्वात्तिपत्तौ युगपदेवाज्ञानरूपतथा परिणमेते, ततः कयं 'मतिपूर्व शुन'मिति ?, नप दोषः, यतः सम्यकत्वो- |
गाथा-१
॥९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 244