Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
Jain Education Intern
सहौ कौशिकगोत्रौ यमलबन्धू तयोर्मध्ये बलिस्सहो युगप्रधानोऽभूत् अत आह ' तत्तो' ततो महागिरेरनु बलस्य सदृशवयसं तुल्यवयसं यमलभ्रातृत्वात् बलिस्सहं वन्दे ॥ २७ ॥ ' हारि '
हारियगुतं साइंच, वंदिमो हारियं च सामजं । वंदे कोसियगोत्तं, संडिलं अज्जजीयधरं ॥ २८ ॥
तच्छिष्यं हारीतगोत्रं स्वातिं तच्छिष्यं हारीतगोत्रं श्यामार्य प्रज्ञापनादिग्रन्थकारं, तच्छिष्यं कौशिकगोत्रं शाण्डिल्यं किंभूतं आर्याणां पूर्वसाधूनां जीतं सूत्रं धरतीति तं, अन्ये त्वाहुः - शाण्डिल्यशिष्यं आर्यगोत्रं जीतधराख्यं सूरिं ||२८|| ' तिस'तिसमुद्दखायकित्तिं, दीवसमुद्देसु गहियपेयालं । वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीरं ॥ २९ ॥
पूर्वदक्षिणा परदिकस्थाः त्रयः समुद्राः त्रिसमुद्रं उत्तरतो वैताढ्यः ततः त्रिसमुद्रं यावत् ख्याता कीर्तिर्यस्य द्वीपसमुद्रेषु गृहीतं पेयालं प्रमाणं येन द्वीपसागरप्रज्ञतेः अधिकविज्ञायकत्वात्, अक्षुभितसमुद्रवत् गंभीरं ॥ २९ ॥ ' भण' - भगं करगं झरगं, पभावगं णाणदंसणगुणाणं । वंदामि अज्जमंगुं, सुयसागरपारगं धीरं ॥ ३० ॥
आर्यसमुद्रशिष्यं आर्यमङ्गु, कालिकसूत्रार्थं भणति इति भाणकं, तदुक्तक्रियां करोति इति कारकं, आर्पत्वात् ह्रस्वः, तं ध्यायतीति ध्यायकं ज्ञानं जीवादितत्त्वबोधः, दर्शनं सम्यक्त्वं गुणा मूलगुणादयः तेषां प्रभावकं प्रकर्षेण संपादकं अहं आर्यमंगुं वन्दे किम्भूतम् । श्रुतसागरपारकं, पुनः किम्भूतम् ? धीरम् ॥ ३० ॥ 'वन्दामि'
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 460