Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 15
________________ वडउ वायगवसो, जसवंसो अजनागहत्थीणं । वागरणकरणभांगय--कम्मपयडीपहाणाणं ॥३४॥ पूर्वगतसूत्रं अन्यच्च वाचयन्ति इति वाचकाः तेषां नागहस्तिनां नन्दिशिष्याणां वंशो वर्द्धतां किं भृतः यशसो वंश इव यशोवंशः, अनुक्रमेण वाचकानां यशस्वित्वात् , व्याकरणं प्रसिद्धम् करणं पिण्डविशोध्यादिसप्ततिभेदं, भंगिय'त्ति भङ्गैः निर्वृत्तं भाङ्गिकं भङ्गबहुलं श्रुतं, कर्मप्रकृतिः नामा ग्रन्थः तैः प्रधानानां ॥ ३४ ॥ 'जच्च'जच्चंजणधाउसमप्पहाण, मुद्दियकुवलयनिहाणं । वडउ वायगवंसो, रेवइनकत्तनामाणं ॥ ३५ ॥ ___ जात्यांजनधातुः जात्यं अञ्जनाख्यं रत्नं तत्समप्रभाणां, मा भूद् अत्यंतकालिम्नि प्रत्यय इत्याह-मृद्विकाकुवलयनिभानां, पक्वद्राक्षया नीलोत्पलेन च तुल्यानां, रेवतिनक्षत्रनाम्नां वाचकवंशो वर्द्धतां ॥ ३५ ॥ तत् शिष्यान् 'अय'अयलपुरा णिक्खते, कालियसुयआणुओगिए धीरे । बंभद्दीवगसीहे, वायगपयमुत्तमं पत्ते ॥ ३६ ॥ ब्रह्मद्वीपशाखोपलक्षितान्सिंहनामकान् अचलपुरे निःक्रान्तान् दीक्षितान् कालग्रहणेन पच्यते यत्तत्कालिकश्रुतं तस्याऽनुयोगे नियुक्ताः कालिकश्रुतानुयोगिकाः तान् उत्तमं वाचकपदं प्राप्तान् वन्दे ॥ ३६॥ तत् शिष्यान् ‘जेसि' जेसि इमो अणुओगो, पयरइ अजावि अड्डभरहम्मि । बहुनयरनिग्गयजसे, ते वंदे खंदिलायरिए ॥ ३७॥ For Private & Personal Use Only www.janelibrary.org Jan Education inte

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 460