Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | वदये चतुर्थ परमात्मतायाः ॥ १॥ वरदर्शनस्येति सम्यग्दर्शनस्येत्यर्थः, अस्मिन्निति ग्रंथे इति शेषः. एतेन परस्परसुसंवघसम्यक्त्वादिस्वरूपप्रतिपादकप्रकाशचतुष्टयोपनिबछोऽसावात्मप्रबोधग्रंथ इति सूचितं, अथास्याधिकारिणः प्रदर्यते-न संत्यनव्या न हि जातिभव्या । न दूर जव्या बहुसंसृतित्वात् ॥ मुमुदवोऽभूखि व्रमा हि। आस॥३॥ ननव्यास्त्वधिकारिणोऽत्र ॥२॥ इदमत्र तात्पर्य, श्ह तावरंतानंतचतुर्गतिस्वरूपप्रसारिसंसारे प्रशस्तसमस्तजगतुचित्तचमत्कारकारिपुरंदरादिसुंदरसुरासुरनिकरविरचितप्रकृष्टाष्टमहापातिहार्यादिनिःशेषातिशयसमन्वितेन जगद्गुरुणा श्रीवीरजिनेंण निखिलघनघातिकर्मदलपटलव्यपगमसमुद्भूतसकललोकालोकलदाणलदयावलोकनकुशलविमलकेवलज्ञानबलेन विविधा जीवा विनिर्दिष्टाः, तथाहि-नव्या १ अनव्या २ जातिव्याश्च ३, तत्र ये जीवाः कालादिसमवायसामग्री संप्राप्य स्वशक्त्या सकलकआणि दपयित्वा मुक्तिं ययुर्याति यास्यति च, ते सर्वेऽपि कालत्रयापेक्ष्या नव्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 572