Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रात्म- नविकलत्वेन नेहाधिकारिणस्तदावशिष्टा नव्या एव, ते पुनर्विविधाः दूरनव्या प्रबोधः आसन्ननव्याश्च, तत्रार्धपुलपरावर्तादधिकसंसारवर्तिनो ये जीवास्ते दूरनव्या इत्युच्यते. तेषां च प्रबलतरमिथ्यात्वोदयेन कियत्कालं सम्यग्दर्शनादिप्राप्तेरनावादस्मिन्नपारसंसारकांतारे चिरं पर्यटतामात्मबोधसहर्ममा र्खन एव. ये तु किंचिदूनाईपु. जलपरावर्त्तमध्यवर्त्तिनो जीवास्ते अासन्ननव्या जयंते. तेषां च लधुकर्मत्वेन तत्वश्रछानं सुल.मतस्ते अासन्ननव्या एवात्राधिकारिण इति स्थितं. अयासन्ननव्योपकाराय किंचिदात्मबोधस्वरूपं निरूप्यते. तत्र अतति सातत्येन गबति तांस्तान नावानित्यात्मा. स च त्रिविधः, बहिरामा, अंतरात्मा परमात्मा च, तत्र यो मिथ्यात्वोदयवशतस्तनुधनपरिवारमंदिरनगरदेशमित्रशात्रवादीष्टानिष्टवस्तुषु रागद्वेषबुद्धिं दधाति, पुनः सर्वा एयप्यसारवस्तूनि सारतया जानाति स प्रथमगुणस्थानवर्तिजीवो बाह्यदृष्टितया बहिरात्मा श्युच्यते. १ अथ यस्तत्वश्रधानसमन्वितः सन् कर्मबंधनिबंधनादिस्वरूपं सम्यग् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 572