Book Title: Atmaprabodh Author(s): Jinlabhsuri Publisher: Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राम- इति व्यपदिश्यंते. ये पुनर्जीवाः सत्यामपि आर्यक्षेत्रादिसामय्यां तथाविधजातिवन्नासोमवत एव सर्वदा तत्वश्रछानवैकल्यात्कदापि मुक्तिं न गता न गचंति न गमिष्यंति च ते अनव्या इत्युच्यते. मुक्तिगमने हि मूलकारणं सम्यक्त्वमेवास्ति. यदवादि॥४॥ दंसठ्ठो भठो । दंसानठस्स नस्थि निवाणं ॥ सितंति चरणरहिया । दसणरहिया न सितंति ॥ १॥ चरणरहियत्ति ऽव्यचारित्ररहिता इत्यर्थः । तथा पुनर्ये जीवा अनादिकालाश्रितसूदानावपरित्यागेन बादरनावं चेदागबंति. तर्हि अवश्यमेव सिध्यंति. परं सकलसंस्कारकारकाविषयीनुतखन्यंतर्गतसंस्कारयोग्यपाषाणवत् सूमजावं परित्यज्य कदापि अव्यवहारराशिखनितो बहिर्नागताः, नागवंति, नागमिष्यति च ते जातिनव्या श्यन्निधीयते. श्मे हि कथनमात्रेणैव चव्याः. न तु सिघसाधकत्वेनेति भावः यमुक्तमागमे-सामग्गिजोवान । ववहारियरासिअप्पवेसान ॥ नवावि ते अ| नंता । जे सिघिसुहं न पावंतित्ति ॥ १ ॥ तत्र अजव्या जातिनव्याश्च विशुष्श्रघा. For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 572