Book Title: Atmaprabodh Author(s): Jinlabhsuri Publisher: Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्राम- समयसमाचरणाय समाप्तिप्रतिबंधकी नृतप्रवृतप्रत्यूहव्यूहव्यपोहाय चाऽत्यंताऽव्यन्निचारि प्रवोधः समुचितेष्टदेवस्तवादिस्वरूपं जावमंगलमवश्यं कर्त्तव्यमिति विभाव्येहापि शास्त्रादा समस्ततीर्थशप्रणतिपूर्वकासन्नोपकारकशासनाधीश्वरश्रीवरपरमेश्वरनमस्कारकरणवाग्दे वतास्मरणस्वरूपं भावमंगलमाश्रीयते, तथा श्रोतृजनप्रवृत्त्यये प्रयोजनाभिधेयसंबंध त्रितयमपि नियमादाच्यं, आत्मज्ञानस्य निःश्रेयसप्रापकत्वेन सर्वेषामप्युपकारकत्वादत्र स्वपरोपकृय इत्येतत्पदेन स्वपरोपकाररूपं प्रयोजनं निर्दिश्यते. तथात्मबोध श्यनेनातिविशुद्यात्मज्ञानमार्गोऽभिधेयतया निरूप्यते. तया संबंधस्तु वाच्यवाचक नावादिः स यात्मवोधो विसाव्यते, इत्यनेन सूच्यते. तत्रामबोधस्वरूपं वाच्यं, ग्रंथोऽयं वाचक इत्याद्यत्र बहुवक्तव्यमस्ति, तत्सुधीलः स्वयमेव ग्रंथांतरेन्योऽवसेयं, ग्रंयगौरव भिया हानुक्तत्वादिति. अथ प्राक् सामान्यत नपदर्शितमभिधेयमेव विविच्य दर्यते. | प्रकाशमायं वरदर्शनस्य । ततश्च देशादिरतेईितीयं ॥ तृतीयमस्मिन् सुमुनिव्रतानां ।। For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 572