Book Title: Atmanand Prakash Pustak 046 Ank 01
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir બદ્ધદર્શન સંમત અહિંસાનું સ્વરૂપ તા. प्राणो नाम वायुः कायचित्तसन्निश्रितो वर्तत इति कथं चित्तसन्निधितो वायुः प्रवर्तते? चित्तप्रति बद्धवृत्तित्वात् तथा हि-निरोधा-संनिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते शास्त्रे चाप्युक्तम् " य इभे आश्वास-प्रश्वासाः किं ते 'कायसन्निधिता वर्तन्ते' इति वक्तव्यम् ? 'चित्तसन्निश्रिता वर्तन्ते' इति वक्तव्यम् ? ' नैव कायचित्तसन्निधिता वर्तन्ते' इति वक्तव्यम् ? 'कायचित्तसन्निथिता वर्तन्ते' इति वक्तव्यम् ? आह-'काय चित्तसन्निधिता वर्तन्ते' इति वक्तव्यम्" इति विस्तरः। तमतिपातयतीति तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्ति प्रतिबनिन् निरोधयतीत्युच्यते यथा प्रदीपं निरोधयति घण्टास्वनं वा क्षणिकमपि सन्तम् कथं च स निरोधयति ? अनागतस्योत्पत्तिप्रतिबन्धात् । जीवितेन्द्रियं वा प्राणः इति चित्तविप्रयुक्तस्वभावमेनं दर्शयति । कस्य तजीवितं यस्तदभावान्मृतः ? इति यः प्राणी जीवितस्य अभावाम्मृतो भवति स बौद्धानां नास्ति नैरात्म्यवादित्वात् अत एवं पृच्छति । कस्येति षष्ठी पुद्गलवादे पुद्गलप्रतिषेधप्रकारेण “ असति आत्मनि कस्येयं स्मृति: १ किमषा षष्ठी ?" इत्यत्र प्रदेशे चिन्तयिष्यामि आस्तां तावदेतत् सामा(सांन्यासिा कमित्यभिप्रायः तस्मात् सेन्द्रियः कायो जीवतीति सेन्द्रियस्यैव कायस्य तजीवितं नात्मन इति दर्शयति । स एव चानिन्द्रियो मृत इति । अबुद्धिपूर्वादिति विस्तरः असञ्चिन्त्य कृतादपि प्राणातिपातात् कर्तुरधर्मो यथाऽग्निसंपर्शादबुद्धिपूर्वादसञ्चिन्त्य कृताहाह इति निर्ग्रन्था नग्नाटकाः तेषां निर्ग्रन्थानां नग्नाटकाना. मेवं वादिनामबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसङ्ग पापप्रसङ्ग इत्यर्थः अग्निदृष्टान्तात् । निर्मन्थशिरोलुश्चने च निर्ग्रन्थशिरः केशोत्पाटने च दु खोत्पादनबुद्धधभावऽप्यधर्मप्रसङ्गः अग्निदाहवत् । कष्टतपोदेशने च निग्रन्थशास्तुरधर्मप्रसङ्गे बुद्भयनपेक्षायां परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा । तद्विषूचिकामरणे च निर्ग्रन्थानां विषचिकयाऽजीर्णेन मरणे दातुरन्नदातुरधर्मप्रसङ्गः अन्नदानेन मरणकारणात् अबुद्धिपूर्वोऽपि हि प्राणिवधा कारणमधर्मस्येति । मातृ-गर्भस्थयोश्च मातुर्गर्भस्थस्य चान्योन्यं दुःखनिमित्तत्वादधर्मप्रसङ्गः तत एवाग्निदृष्टान्तात् । वध्यस्यापि च तक्रियासम्बन्धात् प्राणातिपात क्रियासम्बन्धात् अधर्मप्रसङ्गः वध्ये हि सति प्राणातिपातक्रियावधकस्य भवति अग्निस्वाश्रयदाहवत् अग्निर्हि न केवलमन्यजनं दहति किं तर्हि ? स्वाश्रयमपीन्धनं दहतीति तद्वत् न. हि तेषां चेतनाविशेषोऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः परेणाग्नि स्पर्शयतः स्पर्शयितुः तेनादाहवत् आग्नेयधर्माभ्युपगमात्। अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादोनां गृहपाते तत्रान्तःस्थितानां प्राणिनां वधात् पापप्रसङ्गः न हि बुद्धिविशेषः प्रमाणीक्रियते । न वा दृष्टान्तमात्रादहेतुकात् सिद्धिरस्यार्थस्येति । "२ [अभिधर्मकोशस्फुटार्था व्याख्या. पृ. 404, 405, 406 ] (अपूर) ૧ કેટલાક બૌદ્ધાચા દિગંબર વાત પ્રદેશમાં જ થયા હોવાથી તેમણે નિગ્રંથ-જૈન વગેરે શબ્દોને નમ્રાટક એ જ પર્યાય માની લીધું છે. ૨. અભિધમકશ ભાષ્યમાં પાઠભેદો પણ મળે છે. ટીકામાં જ્યાં ભૂલ કરતાં જુદે પાઠ લાગે ત્યાં પાઠભેદ છે, એમ સમજવું. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24