________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
બદ્ધદર્શન સંમત અહિંસાનું સ્વરૂપ
તા.
प्राणो नाम वायुः कायचित्तसन्निश्रितो वर्तत इति कथं चित्तसन्निधितो वायुः प्रवर्तते? चित्तप्रति बद्धवृत्तित्वात् तथा हि-निरोधा-संनिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते शास्त्रे चाप्युक्तम् " य इभे आश्वास-प्रश्वासाः किं ते 'कायसन्निधिता वर्तन्ते' इति वक्तव्यम् ? 'चित्तसन्निश्रिता वर्तन्ते' इति वक्तव्यम् ? ' नैव कायचित्तसन्निधिता वर्तन्ते' इति वक्तव्यम् ? 'कायचित्तसन्निथिता वर्तन्ते' इति वक्तव्यम् ? आह-'काय चित्तसन्निधिता वर्तन्ते' इति वक्तव्यम्" इति विस्तरः। तमतिपातयतीति तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्ति प्रतिबनिन् निरोधयतीत्युच्यते यथा प्रदीपं निरोधयति घण्टास्वनं वा क्षणिकमपि सन्तम् कथं च स निरोधयति ? अनागतस्योत्पत्तिप्रतिबन्धात् । जीवितेन्द्रियं वा प्राणः इति चित्तविप्रयुक्तस्वभावमेनं दर्शयति ।
कस्य तजीवितं यस्तदभावान्मृतः ? इति यः प्राणी जीवितस्य अभावाम्मृतो भवति स बौद्धानां नास्ति नैरात्म्यवादित्वात् अत एवं पृच्छति । कस्येति षष्ठी पुद्गलवादे पुद्गलप्रतिषेधप्रकारेण “ असति आत्मनि कस्येयं स्मृति: १ किमषा षष्ठी ?" इत्यत्र प्रदेशे चिन्तयिष्यामि आस्तां तावदेतत् सामा(सांन्यासिा कमित्यभिप्रायः तस्मात् सेन्द्रियः कायो जीवतीति सेन्द्रियस्यैव कायस्य तजीवितं नात्मन इति दर्शयति । स एव चानिन्द्रियो मृत इति ।
अबुद्धिपूर्वादिति विस्तरः असञ्चिन्त्य कृतादपि प्राणातिपातात् कर्तुरधर्मो यथाऽग्निसंपर्शादबुद्धिपूर्वादसञ्चिन्त्य कृताहाह इति निर्ग्रन्था नग्नाटकाः तेषां निर्ग्रन्थानां नग्नाटकाना. मेवं वादिनामबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसङ्ग पापप्रसङ्ग इत्यर्थः अग्निदृष्टान्तात् । निर्मन्थशिरोलुश्चने च निर्ग्रन्थशिरः केशोत्पाटने च दु खोत्पादनबुद्धधभावऽप्यधर्मप्रसङ्गः अग्निदाहवत् । कष्टतपोदेशने च निग्रन्थशास्तुरधर्मप्रसङ्गे बुद्भयनपेक्षायां परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा । तद्विषूचिकामरणे च निर्ग्रन्थानां विषचिकयाऽजीर्णेन मरणे दातुरन्नदातुरधर्मप्रसङ्गः अन्नदानेन मरणकारणात् अबुद्धिपूर्वोऽपि हि प्राणिवधा कारणमधर्मस्येति । मातृ-गर्भस्थयोश्च मातुर्गर्भस्थस्य चान्योन्यं दुःखनिमित्तत्वादधर्मप्रसङ्गः तत एवाग्निदृष्टान्तात् । वध्यस्यापि च तक्रियासम्बन्धात् प्राणातिपात क्रियासम्बन्धात् अधर्मप्रसङ्गः वध्ये हि सति प्राणातिपातक्रियावधकस्य भवति अग्निस्वाश्रयदाहवत् अग्निर्हि न केवलमन्यजनं दहति किं तर्हि ? स्वाश्रयमपीन्धनं दहतीति तद्वत् न. हि तेषां चेतनाविशेषोऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः परेणाग्नि स्पर्शयतः स्पर्शयितुः तेनादाहवत् आग्नेयधर्माभ्युपगमात्। अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादोनां गृहपाते तत्रान्तःस्थितानां प्राणिनां वधात् पापप्रसङ्गः न हि बुद्धिविशेषः प्रमाणीक्रियते । न वा दृष्टान्तमात्रादहेतुकात् सिद्धिरस्यार्थस्येति । "२
[अभिधर्मकोशस्फुटार्था व्याख्या. पृ. 404, 405, 406 ] (अपूर) ૧ કેટલાક બૌદ્ધાચા દિગંબર વાત પ્રદેશમાં જ થયા હોવાથી તેમણે નિગ્રંથ-જૈન વગેરે શબ્દોને નમ્રાટક એ જ પર્યાય માની લીધું છે.
૨. અભિધમકશ ભાષ્યમાં પાઠભેદો પણ મળે છે. ટીકામાં જ્યાં ભૂલ કરતાં જુદે પાઠ લાગે ત્યાં પાઠભેદ છે, એમ સમજવું.
For Private And Personal Use Only