________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
શ્રી આત્માનંદ પ્રકાશ
__“कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति ? कियता यावन्मिथ्यादृष्टिः कर्मपथः ? इति लक्षणं वक्तव्यम् तदुच्यते
प्राणातिपातः सश्चिन्त्य परस्याभ्रान्तिमारणम् । यदि 'मारयिष्याम्येनम्' इति संज्ञाय परं मारयति तमेव च मारति नान्यं भ्रमित्वाइयता प्राणातिपातो भवति । यस्तर्हि सन्दिग्धो मारयति 'किमयं प्राणी, न प्राणी ? ' इति 'स एव, अन्यो या ?' इति सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति ‘योऽस्तु सोऽ. स्तु' इति कृतमेवानेन त्यागचित्तं भवति ।
कथं क्षणिकेषु पुद्गलेषु प्राणातिपातो भवति ? प्राणो नाम वायुः कायचित्तसन्निधितो वर्तते तमतिपातयति यथा प्रदीपं निरोधयति घण्टास्वनं वा। जीवितेन्द्रियं वा प्राणः तं निरोधयति, यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृ. श्यते, नान्यथा। कस्य तज्जीवितं यस्तदभावान्मृतो भवति ? कस्येति षष्ठी पुद्गलवादे विचारयिष्यामः । उक्तं तु भगवता
" आयुरूष्माऽथ विज्ञानं यदा कायं जहत्यमी।
अपविद्धस्तदा शेते यथा काष्ठमचेतनः ॥” इति तस्मात् सेन्द्रियः कायो जीवतीत्युच्यते, अनिन्द्रियो मृत इति । अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथाऽग्निसंयोगादाह इति निम्रन्थाः। तेषां परदारदर्शनेऽप्येष प्रसङ्गः निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुः वैद्यानां चातुरपीडने मरणे च मातृ गर्भस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् वध्यस्यापि च तत्र क्रियासम्बन्धाद् अग्निष्वा( स्वा )श्रयदाहवत् । कारयतश्चाप्रसङ्गस्तद्सम्बन्धात् परेणाग्निं स्पर्शयतः तेनाऽदाहवत् । अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात् प्रापप्रसङ्गः न वा दृष्टान्तमात्रात् सिद्धिरिति उक्तः प्राणातिपातः ॥"
[अभिधर्मकोशभाष्य; कोशस्थान ४, कारिका ७३ ] આ ભાષ્ય ઉપર મિત્રે કરેલી સ્કૂટાર્થી વ્યાખ્યા મળે છે તેમાં આનું વિવરણ मा प्रभारी छ
" संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमिवेति न भ्रान्त्याऽन्यं मारयतीत्यर्थः । क्षणिकेषु स्कन्धेष्विति स्वरसेनैव विनश्वराणां स्कन्धानां कथमन्येनैषां निरोधः क्रियता इत्यभिप्रायः
१२ वाशिहार( Unrai Woghihar ) नामना पानी पत संपादित सो सा अंय The Publishing Association of Abhidharmakosh-Vyakhya नामनी ટેકિ(જાપાન)ની સંસ્થાથી પ્રકાશિત થયા છે. પ્રો. ગોખલેના સૌજન્યથી (પુના) ફર્ગ્યુસન કોલેજના પુસ્તકાલયમાંથી હું આ મેળવી શકો છું. ગ્રંથ આખે રોમન (ઇંગ્લીશ) લિપિમાં છે.
२४ार्थानां प्रयम १९६१२थान Bibliotheca Buddheca शिया ५५ प्रशित 44 छ.
For Private And Personal Use Only