SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० શ્રી આત્માનંદ પ્રકાશ __“कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति ? कियता यावन्मिथ्यादृष्टिः कर्मपथः ? इति लक्षणं वक्तव्यम् तदुच्यते प्राणातिपातः सश्चिन्त्य परस्याभ्रान्तिमारणम् । यदि 'मारयिष्याम्येनम्' इति संज्ञाय परं मारयति तमेव च मारति नान्यं भ्रमित्वाइयता प्राणातिपातो भवति । यस्तर्हि सन्दिग्धो मारयति 'किमयं प्राणी, न प्राणी ? ' इति 'स एव, अन्यो या ?' इति सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति ‘योऽस्तु सोऽ. स्तु' इति कृतमेवानेन त्यागचित्तं भवति । कथं क्षणिकेषु पुद्गलेषु प्राणातिपातो भवति ? प्राणो नाम वायुः कायचित्तसन्निधितो वर्तते तमतिपातयति यथा प्रदीपं निरोधयति घण्टास्वनं वा। जीवितेन्द्रियं वा प्राणः तं निरोधयति, यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृ. श्यते, नान्यथा। कस्य तज्जीवितं यस्तदभावान्मृतो भवति ? कस्येति षष्ठी पुद्गलवादे विचारयिष्यामः । उक्तं तु भगवता " आयुरूष्माऽथ विज्ञानं यदा कायं जहत्यमी। अपविद्धस्तदा शेते यथा काष्ठमचेतनः ॥” इति तस्मात् सेन्द्रियः कायो जीवतीत्युच्यते, अनिन्द्रियो मृत इति । अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथाऽग्निसंयोगादाह इति निम्रन्थाः। तेषां परदारदर्शनेऽप्येष प्रसङ्गः निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुः वैद्यानां चातुरपीडने मरणे च मातृ गर्भस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् वध्यस्यापि च तत्र क्रियासम्बन्धाद् अग्निष्वा( स्वा )श्रयदाहवत् । कारयतश्चाप्रसङ्गस्तद्सम्बन्धात् परेणाग्निं स्पर्शयतः तेनाऽदाहवत् । अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात् प्रापप्रसङ्गः न वा दृष्टान्तमात्रात् सिद्धिरिति उक्तः प्राणातिपातः ॥" [अभिधर्मकोशभाष्य; कोशस्थान ४, कारिका ७३ ] આ ભાષ્ય ઉપર મિત્રે કરેલી સ્કૂટાર્થી વ્યાખ્યા મળે છે તેમાં આનું વિવરણ मा प्रभारी छ " संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमिवेति न भ्रान्त्याऽन्यं मारयतीत्यर्थः । क्षणिकेषु स्कन्धेष्विति स्वरसेनैव विनश्वराणां स्कन्धानां कथमन्येनैषां निरोधः क्रियता इत्यभिप्रायः १२ वाशिहार( Unrai Woghihar ) नामना पानी पत संपादित सो सा अंय The Publishing Association of Abhidharmakosh-Vyakhya नामनी ટેકિ(જાપાન)ની સંસ્થાથી પ્રકાશિત થયા છે. પ્રો. ગોખલેના સૌજન્યથી (પુના) ફર્ગ્યુસન કોલેજના પુસ્તકાલયમાંથી હું આ મેળવી શકો છું. ગ્રંથ આખે રોમન (ઇંગ્લીશ) લિપિમાં છે. २४ार्थानां प्रयम १९६१२थान Bibliotheca Buddheca शिया ५५ प्रशित 44 छ. For Private And Personal Use Only
SR No.531538
Book TitleAtmanand Prakash Pustak 046 Ank 01
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1948
Total Pages24
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy