Book Title: Anuttaropapatikdasha Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 7
________________ लभति अह पाणं तो भत्तं न लभति, तते णं से धन्ने अणगारे अदीणे अविमणे अकलुसे अविसादी अपरितंतजोगी जयणघडणजोगचरित्ते अहापजत्तं समुदाणं पडिगाहेति २ काकंदीओ णगरीतो पडिणिक्खमति जहा गोतमे जाव पडिदंसेति, ततेणं से धन्ने अणगारे समणेणं भग० अन्भणुनाते समाणे अमुच्छिते जाव अणझो-18 विवन्ने बिलमिव पण्णगभूतेणं अप्पाणेणं आहारं आहारेति २ संजमेणं तवसा० विहरति, समणे भगवं महावीरे अण्णया कयाइ काकंदीए णगरीतो सहसंबवणातो उनाणातो पडिणिक्खमति २ बहिया जणवयविहारं विहरति, ततेणं से धन्ने अणगारे समणस्स भ० महावीरस्स तहारूवाणं थेराणं अंतितेसामाइयमाइयाई एकारस | अंगाई अहिज्जति संजमेणं तवसा अप्पाणं भावमाणे विहरति, तते णं से धन्ने अणगारे तेणं ओरालेणं जहा खंदतो जाव सुहुय० चिट्ठति, धन्नस्स णं अणगारस्स पादाणं अयमेयाख्वे तवरूवलावन्ने होत्था, से जहाणामते १अदीनः अदीनाकारयुक्त इत्यर्थः 'अविमनाः'अविगतचित्ता अशून्यमना इत्यर्थः अकलुषः-क्रोधादिकालुष्यरहितत्वात् 'अविषादी' विषादव|र्जितः 'अपरितन्तयोगी' अविश्रान्तसमाधिः 'जयणघडणजोगचरित्ते'त्ति यतनं-प्राप्तेषु योगेषूद्यमकरणं घटनं च-अप्राप्तानां तेषां प्राप्त्यर्थ यत्नः. | यतनघटनप्रधाना योगाः-संयमव्यापारा मनःप्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा 'अहापजत्त'त्ति यथापर्याप्त-यथालब्धमित्यर्थः 'समुदाणं'ति भैक्ष्यं. २ 'बिलमिवे' त्यादि, अस्यायमर्थः-यथा बिले पन्नगः पार्थासंस्पर्शेनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति-अभ्यवहरतीति, ३ 'तवरूवलावण्णे' त्ति तपसा-करणभूतेन रूपस्य-आकारस्य लावण्यं-सौन्दर्य तपोरूपलावण्यमभूत् SSSSSSX Jain Education International For Personal & Private Use Only IN Lww.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16