Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600232/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अहम् । चन्द्रगच्छीयश्रीमदभयदेवाचार्यदृब्धविवरणयुताः अनुत्तरोपपातिकदशाः -CRACK | तेणं कालेणं तेणं समएणं रायगिहे अजसुहम्मस्स समोसरणं परिसा णिग्गया जाव जंबू पजुवासति० एवं व०-जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पण्णत्ते नवमस्स णं भंते ! अंगस्स अणुत्तरोववाइयदसाणं जाव संपत्तेणं के अहे पण्णत्ते?, तेणं० से सुधम्मे अणगारे जंबु अण-18 गारं एवं वयासी-एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि | १ अथानुत्तरोपपातिकदशासु किञ्चिद्वयाख्यायते-तत्रानुत्तरेषु-सर्वोत्तमेषु विमानविशेषेषूपपातो-जन्म अनुत्तरोपपातः स विद्यते येषां तेऽनुत्तरोपपातिकास्तत्प्रतिपादिका दशाः-दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाः-ग्रन्थविशेषोऽनुत्तरोपपातिकदशास्तासां च सम्बन्धसूत्रं तयायानं च जाताधर्मकथाप्रथमाध्ययनादवसेयं. शेष सूत्रमपि कण्ठया - APavare use only Jain Education Interno T ww.jainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ अन्तकह- शाः वृत्तिः RRRRRRR वग्गा पन्नत्ता, जति णं. भंते! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं ततो वग्गा १वर्गे जा. पन्नत्ता पढमस्स णं भंते! वग्गस्स अणुत्तरोववाइयदसाणं कइ अज्झयणा पन्नत्ता?, एवं खलु जंबू! समणेणं जावल्यध्य. १ संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं०-जालि १ मयालि २ उवयालि ३|| पुरिससेणे ४ य वारिसेणे ५ य दीहदंते ६ य लट्ठदंते ७य वेहल्ले ८ वेहासे ९अभये १० ति य कुमारे ॥ जइ णं भंते। समणेणं जाव संपत्तेणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता पढमस्स णं भंते ! अज्झयणस्स अणुत्तरोवार समणेणंजाव संपत्तेणं के अटे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णगरे मिद्धे गुणसिलए चेतिते सेणिए राया धारिणीदेवी सीहो सुमिणे जालीकुमारो जहा मेहो अट्ठओ दाओ, जाव उप्पि पासा० विहरति, सामी समोसढे सेणिओ णिग्गओ जहा मेहो तहा जालीवि णिग्गतो तहेव णिक्खंतो जहा मेहो, एक्कारस अंगाई अहिज्जति, गुणरयणं तवोकम्मं, एवं जा चेव खंदगवत्तव्यया सा चेव चिंतणा आपुच्छणा थेरेहिं सद्धिं विपुलं तहेव दुरूहति, नवरं सोलस वासाइं सामनपरियागं पाउणित्ता कालमासे कालं किच्चा उड्डे चंदिम सोहम्मीसाण जाव आरणक्षुए कप्पे नव य गेवेने विमाणपत्थडे उहुं दूर वीतीवतित्ता विजयविमाणे देवत्ताए उववण्णे, तते णं ते थेरा भग० जालिं अणगारं कालगयं जाणेत्ता ॥१॥ परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराई गेहंति तहेव ओयरंति जाव इमे से आयारभंडए, भंते ! त्ति भगवं गोयमे जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी जालिनामं अणगारे पगति Jain Education in For Personal & Private Use Only ww.jainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ भद्दए से णं जाली अणगारे कालगते कहिं गते ? कहिं उववन्ने ?, एवं खलु गोयमा! ममं अंतेवासी तहेव र जधा खंदयस्स जाव काल० उडुं चंदिम जाव विजए विमाणे देवत्ताए उववण्णे । जालिस्स णं भंते ! देवस्स|| केवतियं कालं ठिती पण्णत्ता ?, गोयमा! बत्तीसं सागरोवमाइं ठिती पण्णत्ता । से णं भंते! ताओ देवलोयाओ आउकखएणं ३ कहिं गच्छिहिति २?, गोयमा! महाविदेहे वासे सिज्झिहिति, ता एवं जंबू! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमवग्गस्स पढमज्झयणस्स अयमढे पण्णत्ते । एवं सेसाणवि अट्टण्हं || भाणियव्वं, नवरं सत्त धारिणिसुआ वेहल्लवेहासा चेल्लणाए, आइल्लाणं पंचण्हं सोलस वासातिं सामनपरि यातो तिण्हं बारस वासातिं दोण्हं पंच वासाति, आइल्लाणं पंचण्हं आणुपुव्वीए उववायो विजये वेजयंते ||जयंते अपराजिते सव्वट्ठसिद्धे, दीहदंते सव्वसिद्धे, उक्कमेणं सेसा, अभओ विजए, सेसं जहा पढमे, अभ यस्स णाणत्तं, रायगिहे नगरे सेणिए राया नंदा देवी माया सेसं तहेव, एवं खलु जंबू! समणेणं जाव संप-1 तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते (सूत्रं १)। जति णं भंते ! समणेणं जाव संप-10 तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते दोचस्स गंभंते ! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! समणेणं जाव संपत्तेणं दोचस्स वग्गरस अणुत्तरोववाइयदसाणं तेरस अज्झयणा पन्नत्ता, तं०-दीहसेणे १ महासेणे २ लट्ठदंते य ३ गूढदंते य ४ सुद्धदंते ५ हल्ले ६ दुमे दुमसेणे ८ महादुमसेणे य ९ आहिते सीहे य १० सीहसेणेय ११ महासीहसेणे य आहिते १२ पुन्नसेणे य १३ Jain Education in For Personal & Private Use Only ww.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ २वगः अन्तकुद-1 बोद्धव्वे तेरसमे होति अज्झयणे ॥ जति णं भंते! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं दोचस : शाः वृत्तिः । वग्गस्स तेरस अज्झयणा पं० दोच० भंते! वग्गस्स पढमज्झयणस्स सम० ३ जाव सं० के अटे पं०?, एवं दीर्घसेना खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलते चेतिते सेणिए राया धारिणी देवी सीहो याः १३ ॥२॥ सुमिणे जहा जाली तहा जम्मं बालत्तणं कलातो नवरं दीहसेणे कुमारे सच्चेव वत्तव्वया जहा जालिस्स|| ३ वर्गे धजाव अंतं काहिति, एवं तेरसवि रायगिहे सेणिओ पिता धारिणी माता तेरसण्हवि सोलसवासा परियातो, न्यवर्णनं. आणुपुवीए विजए दोन्नि वेजयंते दोन्नि जयंते दोन्नि अपराजिते दोन्नि, सेसा महादुमसेणमाती पंच | सव्वट्ठसिद्धे, एवं खलु जंबू! समणेणं० अणुत्तरोववाइयदसाणं दोचस्स वग्गस्स अयमढे पन्नत्ते, मासियाए संलेहणाए दोसुवि वग्गेसु (सूत्रं २)। जति णं भंते ! समणेणं जाव संपत्तेणं. अणुत्तरो० दोचस्स वग्गस्स। अयमढे पन्नत्ते तच्चस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं सम० जाव सं० के अटे पं०१, एवं खलु जंबू समणेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्त दस अज्झयणा पन्नत्ता, तंजहा-धण्णे य सुणक्खत्ते, इसि-11 दासे अ आहिते । पेल्लए रामपुत्ते य, चंदिमा पिट्टिमाइया॥ १॥ पेढालपुत्ते अणगारे, नवमे पुहिले इ य । वेहल्ले दसमे वुत्ते, इमेते दस आहिते ॥२॥ जति णं भंते ! सम० जाव सं० अणुत्तर० तच्चस्स वग्गस्स दस अज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते, एवं खलु जंबू ! तेणं , कालेणं २ कागंदी णाम णगरी होत्था रिथिमियसमिद्धा सहसंबवणे उजाणे सव्वोदुए जिअसत्तू राया, CCCCXXSANUARY dain Education in a For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ तत्थ णं कागंदीए नगरीए भद्दा णामं सत्थवाही परिवसइ अड्डा जाव अपरिभूआ, तीसे गं भद्दाए । सत्थवाहीए पुत्ते धन्ने नामं दारए होत्या अहीण जाव सुरूवे पंचधातीपरिग्गहिते तं०-खीरघाती जहा मह-1 ब्बले जाव बावत्तरि कलातो अहीए जाव अलंभोगसमत्थे जाते यावि होत्या, तते णं सा भद्दा सत्यवाही धन्नं दारयं उम्मुक्कबालभावं जाव भोगसमत्थं वावि जाणेत्ता बत्तीसं पासायवडिंसते कारेति अब्भुग्गत-18 मूसिते जाव तेसिं मज्झे भवणं अणेगखंभसयसन्निविट्ठ जाव बत्तीसाए इन्भवरकन्नगाणं एगदिवसेणं पाणि गेहावेति २ बत्तीसओ दाओ जाव उप्पिंपासाय० फुटेंतेहिं जाव विहरति, तेणं कालेणं २ समणे० समोसढे 2 परिसा निग्गया राया जहा कोणितो तहा जियसत्तू णिग्गतो, तते णं तस्स धन्नस्स तं महता जहा जमाली १ तहा णिग्गतो, नवरं पायचारेणं जाव जं नवरं अम्मयं भदं सत्थवाहिं आपुच्छामि, तते णं अहं देवाणुप्पियाणं है अंतिते जाव पव्वयामि जाव जहा जमाली तहा आपुच्छइ मुच्छिया वृत्तपंडिवुत्तया जहा महब्बले जाव जाहे णो संचाएति जहा थावच्चापुत्तो जियसत्तुं आपुच्छति छत्तचामरातो० सयमेव जियसत्तू णिक्खमणं करेति || जहा थावच्चापुत्तस्स कण्हो जाव पव्वतिते. अणगारे जाते ईरियासमिते जाव बंभयारी, तते णं से धन्ने अणगारे जं चेव दिवसं मुंडे भवित्ता जाव पव्वतिते तं चेव दिवसं समणं भगवं महावीरं वंदति णमंसति २ १ नवरं तृतीयवर्गे 'वृत्तपडिवुत्तय'त्ति प्रव्रज्याग्रहणश्रवणमूर्छितोत्थिताया मातुः पुत्रस्य च परस्परं प्रव्रज्याग्रहणनिषेधनविषया तत्समर्थनविषया चोक्तिप्रत्युक्तिरित्यर्थः, महाबलो भगवत्यां. २ थावच्चापुत्रः पञ्चमे ज्ञाताध्ययने. Jain Education InterNE For Personal & Private Use Only DIww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ अन्तकृद्द-18एवं व०-इच्छामि गं भंते! तुम्भेणं अन्भणुण्णाते समाणे जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं आयंबिल-18३ वर्गे शाः वृत्तिः परिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणे विहरेत्तते छहस्सविय णं पारणयंसि कप्पति आयंबिलं पडि- धन्यान गहित्तते नो चेव णं अणायंबिलं तंपि य संसट्ठ णो चेव णं असंसर्ट तंपिय णं उझियधम्मियं नो चेवणं गारव. अणुज्झियधम्मियं तंपि य ज अन्ने बहवे समर्णमाहणअतिहिकिवणवणीमगा णावखंति, अहासुहं देवागुप्पिया ! मा पडिबंध०, तते णं से धन्ने अणगारे समणेणं भगवता महा० अब्भणुनाते समाणे हट जावजी-18 वाए छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तते णं से धण्णे अणगारे पढमछहक्खमणपारणगंसि पढमाए पोरसीए सज्झायं करेति जहा गोतमसामी तहेव आपुच्छति जाव जेणेवर कायंदी णगरी तेणेव उवा० २ कायंदीणगरीए उच्च० जाव अडमाणे आयंबिलं जाव णावखंति, तते णं से 21 धन्ने अणगारे ताए अन्भुज्जताए पर्यययाए पयत्ताए पंग्गहियाए एसणाए जति भत्तं लभति तो पाणं ण १ तथा 'आयंबिलं'ति शुद्धौदनादि. २ 'संसहति संसृष्टहस्तादिना दीयमानं संसृष्टम् . ३ 'उज्झियधम्मियंति उज्झितं-परित्यागः स एव धर्म:-पर्यायो यस्यास्ति तदुझितधर्मिकं. ४ 'समणे'त्यादि श्रमणो-निर्ग्रन्थादिः ब्राह्मणः-प्रतीतः अतिथि:-भोजनकालोपस्थितः प्राघूर्णकः कृपणो-दरिद्रः वनीपको-याचकविशेषः. ५ 'अब्भुजयाए'त्ति अभ्युद्यताः-सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया. | ६ 'पयययाए'त्ति प्रयतया प्रकृष्टयत्नवत्या. ७ 'पयत्ताए'त्ति प्रदत्तया गुरुमिरनुज्ञातयेत्यर्थः. ८ 'पग्गहियाए'त्ति प्रगृहीतया प्रकर्षणाभ्युपगतया. dain Education a l For Personal & Private Use Only Di Page #7 -------------------------------------------------------------------------- ________________ लभति अह पाणं तो भत्तं न लभति, तते णं से धन्ने अणगारे अदीणे अविमणे अकलुसे अविसादी अपरितंतजोगी जयणघडणजोगचरित्ते अहापजत्तं समुदाणं पडिगाहेति २ काकंदीओ णगरीतो पडिणिक्खमति जहा गोतमे जाव पडिदंसेति, ततेणं से धन्ने अणगारे समणेणं भग० अन्भणुनाते समाणे अमुच्छिते जाव अणझो-18 विवन्ने बिलमिव पण्णगभूतेणं अप्पाणेणं आहारं आहारेति २ संजमेणं तवसा० विहरति, समणे भगवं महावीरे अण्णया कयाइ काकंदीए णगरीतो सहसंबवणातो उनाणातो पडिणिक्खमति २ बहिया जणवयविहारं विहरति, ततेणं से धन्ने अणगारे समणस्स भ० महावीरस्स तहारूवाणं थेराणं अंतितेसामाइयमाइयाई एकारस | अंगाई अहिज्जति संजमेणं तवसा अप्पाणं भावमाणे विहरति, तते णं से धन्ने अणगारे तेणं ओरालेणं जहा खंदतो जाव सुहुय० चिट्ठति, धन्नस्स णं अणगारस्स पादाणं अयमेयाख्वे तवरूवलावन्ने होत्था, से जहाणामते १अदीनः अदीनाकारयुक्त इत्यर्थः 'अविमनाः'अविगतचित्ता अशून्यमना इत्यर्थः अकलुषः-क्रोधादिकालुष्यरहितत्वात् 'अविषादी' विषादव|र्जितः 'अपरितन्तयोगी' अविश्रान्तसमाधिः 'जयणघडणजोगचरित्ते'त्ति यतनं-प्राप्तेषु योगेषूद्यमकरणं घटनं च-अप्राप्तानां तेषां प्राप्त्यर्थ यत्नः. | यतनघटनप्रधाना योगाः-संयमव्यापारा मनःप्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा 'अहापजत्त'त्ति यथापर्याप्त-यथालब्धमित्यर्थः 'समुदाणं'ति भैक्ष्यं. २ 'बिलमिवे' त्यादि, अस्यायमर्थः-यथा बिले पन्नगः पार्थासंस्पर्शेनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति-अभ्यवहरतीति, ३ 'तवरूवलावण्णे' त्ति तपसा-करणभूतेन रूपस्य-आकारस्य लावण्यं-सौन्दर्य तपोरूपलावण्यमभूत् SSSSSSX For Personal & Private Use Only IN Lww.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ अन्तकृद्द-16 संकल्लीति वा कट्टपाउयाति वा जरग्गओवाहणाति वा, एवामेव धन्नस्स अणगारस्स पाया सुक्का जिम्मंसा ३ वर्ग शाः वृत्तिः अहिम्मरित्ताए पण्णायंति णो चेवणं मंससोणियत्ताए, धन्नस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे न्यान 18|से जहाणामते कलसंगलियाति वा मुग्गसं० माससंगलियाति वा तरुणिया छिन्ना उण्हे दिन्ना सुक्का समाणी || गारव. ॥४॥ मिलायमाणी २ चिट्ठति, एवामेव धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते, धन्नस्स जंघाणं अयमे-14 यारूवे से जहा० काकजंघाति वा कंकजंघाति वा टेणियालियाजंघाति वा जाव णो सोणियत्ताए, धन्नस्स जाणूणं अयमेयाख्वे० से जहा० कालिपोरेति वामयूरपोरेति वा टेणियालियापोरेति वा एवं जाव सोणियत्ताए. धण्णस्स उरुस्स० जहा नामते सामकरेल्लेति वा बोरीकरील्लेति वा सल्लति० सामलि० तरुणिते उण्हे जाव १ शुष्कछल्ली-शुष्कत्वक् काष्ठस्य सत्का पादुका काष्ठपादुका प्रतीता 'जरग्गतोवाहण'त्ति जरत्का-जरती जीर्णेल्यर्थः सा चासावुपानच्चेति जरकोपानत् २ 'अहिचम्मछिरत्ताए'त्ति अस्थीनि च चर्म च शिराश्च-स्नायवो विद्यन्ते ययोस्तौ तथा तद्भावस्तत्ता तया अस्थिचर्मशिरावत्तया प्रज्ञायते यदुत पादावेताविति न पुन सशोणितवत्तया तयोः क्षीणत्वादिति ३ 'अयमेयारूवे तवरूवलावण्णे होत्था से जहानामए'त्ति प्रत्यालापकं द्रष्टव्यं, कसति कलायो धान्यविशेषस्तेषां 'संगलिय'त्ति फलिका मुद्रा माषाश्च प्रतीताः 'तरुणय'त्ति अभिनवा कोमलेत्यर्थः ४ मिलायमाणि'त्ति म्लायन्तीतिम्लानिमुपगता ५ 'काकजंघा इव'त्ति काकजड्डा-वनस्पतिविशेषः, सा हि परिदृश्यमानस्नायुका स्थूलसन्धिस्थाना च भवतीति तया जङ्घयोरुपमानम् , अथवा काको-वायसः, कङ्कणिकालिके च पक्षिविशेषौ तज्जङ्घा च स्वभावतो निर्मासशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति ६ 'कालिपोरित्ति ४ काकजङ्घावनस्पतिविशेषपर्व मयूरडेणिकाकालिके पक्षिविशेषौ अथवा ढेणिकाल:-तिङ्कः ७ 'बोरीकरील्लेति' बदरी-कर्कन्धूः करीरं-प्रत्यग्रं कन्दलं शल्यकी शाल्मली च वृक्षविशेषौ पाठान्तरेण 'सामकरिलेइ वा तत्र च श्यामा-प्रियङ्गः. RRCANCHAL Jain Education a l For Personal & Private Use Only T Page #9 -------------------------------------------------------------------------- ________________ चिट्ठति एवामेव धन्नरस उरू जाव सोणियसाए, धन्नस्स कडिपत्तस्स इमेयारूवे से जहा० उट्टपादेति वा जरग-1 पादेति वा जाव सोणियत्ताए, धन्नस्स उदरभायणस्स इमे० से जहा० सुक्कदिएति वा भजणयकभल्लेति वा कट्ठकोलंबएति घा, एषामेव उदरं सुकं, धन्न० पांसुलियकडयाणं इमे० से जहा. थासयावलीति वा पाणाव-8 लीति वा मुंडावलीति वा, धन्नस्स पिट्टिकरंडयाणं अयमेयारूवे से जहा. कन्नावलीति वा गोलावलीति वा १ 'कडिपत्तस्से'त्ति कटी एव पत्रं-प्रतलत्वेनावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्ट्रपाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन पुतप्रदेशस्य साम्यं, 'जरग्गपाएति' जरद्वपादः 'उदरभायणस्स'त्ति उदरमेव भाजनं| क्षाममध्यभागतया पिठराद्युदरभाजनं तस्य २ 'सुक्कदिएति वा' इति शुष्कः-शोषमुपगतो दृतिः-चर्ममयजलभाजनविशेषः 'भजणयकभल्ले'त्ति | चणकादीनां भर्जन-पाकविशेषापादनं तदर्थं यत्कभलं-कपालं घटादिकपरं तत्तथा 'कट्ठकोलंबएति' शाखिशाखानामवनतमनं भाजनं वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिदृश्यमानावनतहृदयास्थिकत्वात् 'एवामेवोदरं सुकं लुक्खं निम्मंस'मित्यादि पूर्ववत् , 'पांसुलिकडयाणं'ति पांशुलिकाः-पार्थास्थीनि तासां कटकौ-कटौ पांशुलिकाकटौ तयोः ३ 'थासयावलीइव'त्ति स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली-पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरितिभावः, 'पाणावली इव'त्ति पाणशब्देन भाजनविशेष उच्यते | | तेषामावली या सा तथा 'मुंडावलि'त्ति वा मुण्डाः-स्थाणुविशेषा येषु महिषीवाटादौ परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावली| पङ्किा सा तथा, तथा 'पिट्ठकरंडयाण ति पृष्ठवंशाभ्युन्नतप्रदेशानां ४ 'कन्नावली ति कर्णा मुकुटादीनां तेषामावली-संहतिर्या सा तथा | 'गोलावली'ति गोलका-वर्तुलाः पाषाणादिमयाः 'वट्टय'त्ति वर्त्तका जत्वादिमया बालरमणकविशेषाः 'एवामेवे' त्यादि पूर्ववत्. Jain Education in Jww.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ अन्तकद्दशाः वृत्तिः मारव. वयावलीति वा, एवामेव०, धन्नस्स उरकडयस्स अय० से जहा० चित्तकट्टरेति वा वियणपत्तेत्ति वा तालियंट-31 पत्तेति वा एवामेव०, धन्नस्स बाहाणं० से जहाणामते संमिसंगलियाति वा वाहायासंगलियाति वा अगत्थि- धन्यानयसंगलियाति वा एषामेव०, धन्नस्स हत्थाणं० से जहा० सुक्कछगणियाति वा वडपत्तेति वा पलासपत्तेति वा, एवमेव०, धन्नस्स हत्थंगुलियाणं० से जहा० कलायसंगलियाति वा मुग्ग० मास० तरुणिया छिन्ना आयवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए० से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चट्ठवणतेति वा एवामेव०, धन्नस्स णं हेणुआए से जहा० लाउयफलेति वा हकुवफलेति वा अंबगट्ठियाति वा एवामेव०, धन्नस्सर |उट्ठाणं से जहा सुक्कजलोयाति वा सिलेसगुलियाति वा अलत्तगगुलियाति वा एवामेव०, धण्णस्स जिन्भाए०४ १ 'उरकडयस्स'त्ति उरो-हृदयं तदेव कटकमुरःकटकं तस्य 'चित्तकट्टरेइ वत्ति इह चित्तशब्देन किलिञ्जादिकं वस्तु किञ्चिदुच्यते तस्य कट्टखण्डं तथा 'वीयणपत्ते'त्ति व्यजनकं-वंशादिदलमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियंटपत्तेति'ति तालवृन्तपत्रं-व्यजनपत्रविशेषः. एभिश्चोपमानमुरसः प्रतलतयेति २ 'समिसंगलिय'त्ति शमी वृक्षविशेषस्तस्य सङ्गलिका-फलिका, एवं बाहाया अगस्थिओय वृक्षविशेषाविति३ 'सुक्कच्छगणिय'त्ति छगणिया-गोमयप्रतरः वटपत्रपलाशपत्रे प्रतीते ४ 'करगगीवाइ वत्ति वार्घटिकाग्रीवा कुण्डिका-आलुका उच्चत्यवणएइ वत्ति उच्चस्थापनकम् एमिस्त्रिमिरुपमानैीवायाः कृशतोक्तेति, ५ 'हणुयाए'त्ति चिबुकस्य 'लाउयफलेइ वत्ति अलाबुफलं-तुम्बिनीफलं-'हकुवफले'त्ति हकुवी-वनस्पति४ विशेषस्तस्य फलमिति ‘अंबगढियाइ वत्ति आम्रकस्य-फलविशेषस्यास्थीनि-मजा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसतव्यं ६ 'सुक्कजलोयाइ बत्ति जलौका-द्वीन्द्रियजलजन्तुविशेषः 'सिलेसगुलिय'त्ति श्लेष्मणो गुटिका 'अलत्तगुलिय'त्ति अलक्तको लाक्षारसः, एतानि हि वस्तूनि । शुष्कानि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्ठोपमानतयोक्तानि, जिह्वावर्णकः प्रतीतः, 'अंबगपेसिय'त्ति आनं-प्रतीतं तस्य पेशिका-खण्डम्, तुम्बिनीफलं-'हकुवफले तिवस्थापनकम् | शुष्का -दीन्द्रियजलजन्तुविशेषः 'सिसालविशेषस्यास्थीनि-मज्जा आतपेट For Personal & Private Use Only R Jain Education Intex ww.janelibrary.org Page #11 -------------------------------------------------------------------------- ________________ HOSALARSA से जहा वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए. से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा वीणाछिडेति| वा बद्धीसगछिडेति वा पाभातियतारिगा इ वा एवामेव०, धन्नस्स कण्णाणं० से जहा० मूलाछल्लियाति वा वालुक० कारेल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगएलालुयत्ति है वा सिण्हालएति वा तरुणए जाव चिट्ठति एवामेव०, धन्नस्स अणगारस्स सीसं सुकं.लुक्खं णिम्मंसं अहिचम्मच्छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, णवरं उदरभायणकन्नजीहा उट्टा एएसिं १अम्बालक-फलविशेषो मातुलङ्ग-बीजपूरकमिति, 'वीणाछिडे'त्ति वीणारन्ध्र 'वद्धीसगच्छिडेइ वत्ति वद्धीसको-वाद्यविशेषः 'पासाइयतारिगाइव'त्ति प्रभातसमये तारिका-ज्योतिः ऋक्षमित्यर्थः सा हि स्तोकतेजोमयी भवतीति तया लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति २ 'मूलाछलीइ | वत्ति मूलकः-कन्दविशेषस्तस्य छली-स्वक् सा हि प्रतला भवतीति तयोरुपमानं कर्णयोः कृतं, 'वालंकछली' वाढंक-चिर्भर्ट 'कारेल्लाछल्ली'ति कारेलकं वल्लीविशेषफलमिति, कचिच्च नीतिपदं दृश्यते न चावगम्यते, 'धण्णस्स सीस'त्ति 'धण्णस्स णं अणगारस्स सीसस्स अयमेयासवे तवरूवलावण्णे होत्था' 'तरुणगलाउए वत्ति तरुणकं-कोमलं 'लाउयं' अलाबु तुम्बकमित्यर्थः 'तरुणगएलालुय'त्ति आलुकं-कन्दविशेषः तच्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तं 'सिण्हाएइ वत्ति सिस्तालकं फलविशेषो यत्सेफालकमिति लोके प्रतीतं तच्च तरुणं यावत्करणात् 'छिन्नमुण्हे दिणं सुकं समाणं मिलायमाणं चिट्ठइत्ति दृश्यम् 'एव'त्ति एवामेव धण्णस्स अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्विचम्मछिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए'त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिह्वौष्ठवर्णकेष्वस्तीति पदं न भण्यते अपि तु चम्मछिराए पण्णायइत्ति वक्तव्यमिति, पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः । पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह R dain Education in a ll For Person & Private Use Only IXI www.janelibrary.org Page #12 -------------------------------------------------------------------------- ________________ गारव. अन्तकृद्द-1 अहीण भन्नति चम्मच्छिरसाए पण्णायइत्ति भन्नति, धन्ने णं अणगारे णं सुक्केणं भुक्खणं पातजंघोरुणा वि-18| शाः वृत्तिःगततडिकरालेणं कडिकडाहेणं पिट्ठमवस्सिएणं उदरभायणेणं जोइजमाणेहिं पांसुलिकडएहिं अक्खसुत्त- न्यान मालाति वा गणिजमालाति वा गणेजमाणेहिं पिट्टिकरंडगसंधीहिं गंगातरगंभूएणं उरकडगदेसभाएणं सुक्क-18] सप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातिओविव वेवमाणीए सीस-1 । १'धन्ने ण'मित्यादि, धन्योऽनगारो शंकारौ वाक्यालङ्कारार्थों किंभूतः?-शुष्केण मांसाद्यभावात् 'भुक्खेण ति बुभुक्षायोगात् रूक्षण पादजङ्गोरुणाऽवयवजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा 'विगयतडिकरालेणं कडिकडाहेणं'ति विकृतं-बीभत्सं तच्च | तत्तटीषु-पार्थेषु करालं-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाह-कच्छपपृष्ठं भाजनविशेषो वा कटीकटाहं | तेन लक्षित इति गम्यते, एवं सर्वत्रापि, 'पिट्ठमवस्सिएणं'ति पृष्ठं-पश्चाद्भागमवाश्रितेन-तत्र लग्नेन यकृतप्लीहादीनामपि क्षीणत्वात् , उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइज्जमाणेहिंति निर्मासतया दृश्यमानैः 'पांसुलिकडएहिंति पार्धास्थिकटकैः, कटकता च तेषां वलयाकारत्वात् 'अक्खसुत्तमालेतिव'त्ति अक्षाः फलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा माला-आवली या सा तथा सैव गण्यमानैर्निर्मा-12 सतयाऽतिव्यक्तत्वात् , पृष्ठकरण्डकसन्धिभिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन-गङ्गाकलोलकल्पेन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-वंशदलमयस्य देशभागो-विभाग इति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिलकडालीविव' कटालिका-अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वल्लुम्बमानाभ्यामग्रहस्ताभ्यां बाह्वोरप्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओ इवत्ति' कम्पनवातिकः-| कम्पनबायुरोगवान् 'वेवमाणीए'ति वेपमानया कम्पमानया शीर्षघव्या-शिरःकटिकया लक्षितः प्रम्लानवदनफमलः प्रतीतम् . सर ॥६ Jaln Education insta For Personal & Private Use Only INT Page #13 -------------------------------------------------------------------------- ________________ घडीए पव्वादवदणकमले उन्भडघडामुहे उब्बुडुणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं ३ भासिस्सामीति गिलाति ३ से जहा णामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २चिट्ठति । (सूत्रं ३) तेणं कालेणं २ रायगिहे गरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं २ समणे भगवं महावीरे समोसढे परिसा णिग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० ३ अंतिए धम्मं सोचा निसम्म है समणं भगवं महावीरं वंदति णमंसति २ एवं वयासी-इमासि णं भंते ! इंदभूतिपामोक्खाणं चोदसण्हं है। समणसाहस्सीणं कतिरे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव?, एवं खलु सेणिया! इमासिं । इंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धन्ने अणगारे महादक्करकारए चेव महाणिजरतराए चेव, से केणटेणं भंते! एवं वुञ्चति इमासिं जाव साहस्सीणं धन्ने अणगारे महादुक्करकारए चेव महाणिज्जर०, एवं खलु से सेणिया! तेणं कालेणं तेणं समएणं काकंदी नाम नगरी होत्था उप्पि पासायवडिंसए विहरति, तते णं अहं al अन्नया कदाति पुव्वाणुपुव्वीए चरमाणे गामाणुगाम दूतिज्जमाणे जेणेव काकंदी णगरी जेणेव सहसंबवणे उजाणे तेणेव उवागते अहापडिरूवं उग्गहं उ० २ संजमे जाव विहरामि, परिसा निग्गता, तहेव जाव प १'उन्भडघडामुहे'त्ति उद्भटं-विकरालं क्षीणप्रायदशनच्छदत्वाद घटकस्येव मुखं यस्य स तथा 'उब्बुडुनयणकोसे'त्ति 'उब्बुडत्ति अन्तः प्रवेशितौ नयनकोशौ-लोचनकोशको यस्य स तथा 'जीवं जीवेण गच्छति' जीववीर्येण नतु शरीरवीर्येणेत्यर्थः, शेषमन्तकृतदशाङ्गवदिति ॥ Jain Education a lomal For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ अन्तकुइ- बहते जाव बिलमिव जाव आहारेति, धण्णस्स णं अणगारस्स पादाणं सरीरवन्नओ सव्वो जाव उयसोभेमाणे व शाः वृत्तिः २ चिट्ठति, से तेगडेणं सेणिया! एवं वुचति-इमासिं चउदसण्हं साहस्सीणं धण्णे अणगारे महादुक्करकारए महानिजरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमढे सोचा णिसम्म हह कारमहा धन्यान गौरव. तट्ट समणं भगवं महावीरं तिक्खत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धन्ने अणगारे श्रेणिककतेणेव उवागच्छति र धन्नं अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ एवं वयासी-ध-MINIK पणेऽसि णं तुमं देवाणु ! सुपुण्णे सुकयत्थे कयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीविय- तानतिर्धफलेत्तिकद्दु वंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं महावीरं तिक्खुत्तोवंदति णमं-RI H TTEन्यस सू.४ सति २ जामेव दिसं पाउन्भूते तामेव दिसि पडिगए (सूत्रं ४) तए णं तस्स धण्णस्स अणगारस्स अन्नया क- सलखनायाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमेयारवे अन्भत्थिते ५ एवं खलु अहं इमेणं ओरालेणं जहा खंदओगराधन सू.५ तहेव चिंता आपुच्छणं थेरेहिं सद्धि विउलं दुरूहंति मासिया सलेहणा नवमास परियातो जाब कालमासे| कालं किच्चा उड्डु चंदिमजाव णव य गेविजविमाणपत्थडे उड्डे दूरं वीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उबवन्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए, भतेत्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स साभगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे उववण्णे । धण्णस्स णं भंते ! देवस्स केवतियं कालं ठिती पण्णत्ता, गोतमा ! तेत्तीसं सागरोवमाई ठिती पनत्ता। से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववजि-1 jain Education For Personal & Private Use Only 1 w w.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ % % + हिति?, गोयमा ! महाविदेहे वासे सिमिहिति । तं एवं खलु जंबू! समणेणं जाव संपत्तेणं पहमरस अज्झयणस्स अयमढे पनत्ते । (सूत्रं ५)पढमं अज्मयणं समत्तं ॥जति णं भंते ! उक्खेवओ एवं खलु जंबू । तेणं कालेणं तेणं समएणं कागंदीए णगरीए भदाणामं सत्यवाही परिवसति अड्डा०, तीसे णं भदाए सत्यवाहीए पुत्ते । सुणक्खत्ते णामं दारए होत्था अहीण० जाब सुरुवे पंचधातिपरिक्खित्ते जहाधण्णो तहा बत्तीस ओ जाव। उप्पिं पासायवडेंसए विहरति, तेणं कालेणं २ समोसरणं जहा धन्नो तहा सुणक्खत्तेवि णिग्गते जहा था-5 वचापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी, तते पं से सुणक्खत्ते अणगारे । जं चेव दिवसं समणस्स भगवतोम० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव भाहारेति संजेमणं जाव विहरति बहिया जणवयविहारं विहरति एकारस अंगाई अहिज्जति संजमेणं तवसा अपाणं भावेमाणे विहरति, तते णं से सुण० ओरालेणं जहा खंदतो तेणं कालेणं २ रायगिहे जगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता राया णिग्गतो धम्मकहा राया पडिगओ परिसा पडि गता, तते णं तस्स सुणक्खत्तस्स अन्नया कयाति पुव्वरत्तावरत्तकालसमयंसि धम्मजा. जहा खंदयस्स बहू दिबासा परियातो गोतमपुच्छा तहेव कहेति जाव सव्वट्ठसिद्धे विमाणे देवे उववण्णे तेतीसं सागरोवमाई ठिती पण्णत्ता, से णं भंते ! महाविदेहे सिज्झिहिति । एवं सुणक्खत्तगमेणं सेसावि अट्ठ भाणियव्वा, गवरं है आणुपुबीए दोन्नि रायगिहे दोन्नि साएए दोन्निवाणियग्गामे नवमो हथिणपुरे दसमो रायगिहे नवण्हं भदाओ 4CSSRUS StestCSCR Jain Education Indi a 71 www.jalnelibrary.org Page #16 -------------------------------------------------------------------------- ________________ अन्तकह- शाः वृचिः 3 वगे बम SHARE जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं वेहल्लस पिया करेति छम्मासा || वेहल्लते नवधण्णे सेसाणं बहू वासा मासं संलेहणा सव्वद्वसिद्धे महाविदेहे सिज्मणा।एवं खलु जंबू! समणेणं भयान भगवता महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं || गौरव. सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचकवट्टिणा अप्पडिहयवरनाणदंस-3 सुनक्षत्रा|णधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मोकेणं मोयएणं तिनेणं तारयेणं सिवमयलमरुयमणंतमक्खयमव्वाबा घाम.६ हमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमढे पन्नत्ते (सूत्रं प्रशस्तिय 6) अणुत्तरोवाइयदसातो समत्तातो॥ // अणुत्तरोववाइयदसाणामं सुत्तं नवममंगं समत्तं // 9 // श्रीरस्तु // पं. 192 // अनुत्तरोपपातिकाख्यनवमाङ्गप्रदेशविवरणं समाप्तमिति // शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः समूह भणतो यज्जातमागःपदम् / वृत्तावत्र तकत् जिनेश्वरवचोभाषाविधौ कोविदः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा // 1 // प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् / द्वाविंशतिशतमिति, चतुर्णा वृत्तिसङ्ख्यया // 2 // श्रीरस्तु // saMMMMosamsiMSAKASARAME इति श्रीमदभयदेवसूरिवर्यविहितवृत्तियुता अनुत्तरोपपातिकदशाः समाप्ताः॥ - S Jain Education Inter For Personal &Private Use Only H yw.jainelibrary.org