SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अन्तकद्दशाः वृत्तिः मारव. वयावलीति वा, एवामेव०, धन्नस्स उरकडयस्स अय० से जहा० चित्तकट्टरेति वा वियणपत्तेत्ति वा तालियंट-31 पत्तेति वा एवामेव०, धन्नस्स बाहाणं० से जहाणामते संमिसंगलियाति वा वाहायासंगलियाति वा अगत्थि- धन्यानयसंगलियाति वा एषामेव०, धन्नस्स हत्थाणं० से जहा० सुक्कछगणियाति वा वडपत्तेति वा पलासपत्तेति वा, एवमेव०, धन्नस्स हत्थंगुलियाणं० से जहा० कलायसंगलियाति वा मुग्ग० मास० तरुणिया छिन्ना आयवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए० से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चट्ठवणतेति वा एवामेव०, धन्नस्स णं हेणुआए से जहा० लाउयफलेति वा हकुवफलेति वा अंबगट्ठियाति वा एवामेव०, धन्नस्सर |उट्ठाणं से जहा सुक्कजलोयाति वा सिलेसगुलियाति वा अलत्तगगुलियाति वा एवामेव०, धण्णस्स जिन्भाए०४ १ 'उरकडयस्स'त्ति उरो-हृदयं तदेव कटकमुरःकटकं तस्य 'चित्तकट्टरेइ वत्ति इह चित्तशब्देन किलिञ्जादिकं वस्तु किञ्चिदुच्यते तस्य कट्टखण्डं तथा 'वीयणपत्ते'त्ति व्यजनकं-वंशादिदलमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियंटपत्तेति'ति तालवृन्तपत्रं-व्यजनपत्रविशेषः. एभिश्चोपमानमुरसः प्रतलतयेति २ 'समिसंगलिय'त्ति शमी वृक्षविशेषस्तस्य सङ्गलिका-फलिका, एवं बाहाया अगस्थिओय वृक्षविशेषाविति३ 'सुक्कच्छगणिय'त्ति छगणिया-गोमयप्रतरः वटपत्रपलाशपत्रे प्रतीते ४ 'करगगीवाइ वत्ति वार्घटिकाग्रीवा कुण्डिका-आलुका उच्चत्यवणएइ वत्ति उच्चस्थापनकम् एमिस्त्रिमिरुपमानैीवायाः कृशतोक्तेति, ५ 'हणुयाए'त्ति चिबुकस्य 'लाउयफलेइ वत्ति अलाबुफलं-तुम्बिनीफलं-'हकुवफले'त्ति हकुवी-वनस्पति४ विशेषस्तस्य फलमिति ‘अंबगढियाइ वत्ति आम्रकस्य-फलविशेषस्यास्थीनि-मजा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसतव्यं ६ 'सुक्कजलोयाइ बत्ति जलौका-द्वीन्द्रियजलजन्तुविशेषः 'सिलेसगुलिय'त्ति श्लेष्मणो गुटिका 'अलत्तगुलिय'त्ति अलक्तको लाक्षारसः, एतानि हि वस्तूनि । शुष्कानि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्ठोपमानतयोक्तानि, जिह्वावर्णकः प्रतीतः, 'अंबगपेसिय'त्ति आनं-प्रतीतं तस्य पेशिका-खण्डम्, तुम्बिनीफलं-'हकुवफले तिवस्थापनकम् | शुष्का -दीन्द्रियजलजन्तुविशेषः 'सिसालविशेषस्यास्थीनि-मज्जा आतपेट For Personal & Private Use Only R Jain Education Intex ww.janelibrary.org
SR No.600232
Book TitleAnuttaropapatikdasha
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages16
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy