SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ गारव. अन्तकृद्द-1 अहीण भन्नति चम्मच्छिरसाए पण्णायइत्ति भन्नति, धन्ने णं अणगारे णं सुक्केणं भुक्खणं पातजंघोरुणा वि-18| शाः वृत्तिःगततडिकरालेणं कडिकडाहेणं पिट्ठमवस्सिएणं उदरभायणेणं जोइजमाणेहिं पांसुलिकडएहिं अक्खसुत्त- न्यान मालाति वा गणिजमालाति वा गणेजमाणेहिं पिट्टिकरंडगसंधीहिं गंगातरगंभूएणं उरकडगदेसभाएणं सुक्क-18] सप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातिओविव वेवमाणीए सीस-1 । १'धन्ने ण'मित्यादि, धन्योऽनगारो शंकारौ वाक्यालङ्कारार्थों किंभूतः?-शुष्केण मांसाद्यभावात् 'भुक्खेण ति बुभुक्षायोगात् रूक्षण पादजङ्गोरुणाऽवयवजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा 'विगयतडिकरालेणं कडिकडाहेणं'ति विकृतं-बीभत्सं तच्च | तत्तटीषु-पार्थेषु करालं-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाह-कच्छपपृष्ठं भाजनविशेषो वा कटीकटाहं | तेन लक्षित इति गम्यते, एवं सर्वत्रापि, 'पिट्ठमवस्सिएणं'ति पृष्ठं-पश्चाद्भागमवाश्रितेन-तत्र लग्नेन यकृतप्लीहादीनामपि क्षीणत्वात् , उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइज्जमाणेहिंति निर्मासतया दृश्यमानैः 'पांसुलिकडएहिंति पार्धास्थिकटकैः, कटकता च तेषां वलयाकारत्वात् 'अक्खसुत्तमालेतिव'त्ति अक्षाः फलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा माला-आवली या सा तथा सैव गण्यमानैर्निर्मा-12 सतयाऽतिव्यक्तत्वात् , पृष्ठकरण्डकसन्धिभिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन-गङ्गाकलोलकल्पेन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-वंशदलमयस्य देशभागो-विभाग इति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिलकडालीविव' कटालिका-अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वल्लुम्बमानाभ्यामग्रहस्ताभ्यां बाह्वोरप्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओ इवत्ति' कम्पनवातिकः-| कम्पनबायुरोगवान् 'वेवमाणीए'ति वेपमानया कम्पमानया शीर्षघव्या-शिरःकटिकया लक्षितः प्रम्लानवदनफमलः प्रतीतम् . सर ॥६ Jaln Education insta For Personal & Private Use Only INTwww.jainelibrary.org
SR No.600232
Book TitleAnuttaropapatikdasha
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages16
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy