SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ अहम् । चन्द्रगच्छीयश्रीमदभयदेवाचार्यदृब्धविवरणयुताः अनुत्तरोपपातिकदशाः -CRACK | तेणं कालेणं तेणं समएणं रायगिहे अजसुहम्मस्स समोसरणं परिसा णिग्गया जाव जंबू पजुवासति० एवं व०-जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पण्णत्ते नवमस्स णं भंते ! अंगस्स अणुत्तरोववाइयदसाणं जाव संपत्तेणं के अहे पण्णत्ते?, तेणं० से सुधम्मे अणगारे जंबु अण-18 गारं एवं वयासी-एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि | १ अथानुत्तरोपपातिकदशासु किञ्चिद्वयाख्यायते-तत्रानुत्तरेषु-सर्वोत्तमेषु विमानविशेषेषूपपातो-जन्म अनुत्तरोपपातः स विद्यते येषां तेऽनुत्तरोपपातिकास्तत्प्रतिपादिका दशाः-दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाः-ग्रन्थविशेषोऽनुत्तरोपपातिकदशास्तासां च सम्बन्धसूत्रं तयायानं च जाताधर्मकथाप्रथमाध्ययनादवसेयं. शेष सूत्रमपि कण्ठया - APavare use only Jain Education Interno T ww.jainelibrary.org
SR No.600232
Book TitleAnuttaropapatikdasha
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages16
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy