________________
अन्तकृद्द-18एवं व०-इच्छामि गं भंते! तुम्भेणं अन्भणुण्णाते समाणे जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं आयंबिल-18३ वर्गे शाः वृत्तिः परिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणे विहरेत्तते छहस्सविय णं पारणयंसि कप्पति आयंबिलं पडि- धन्यान
गहित्तते नो चेव णं अणायंबिलं तंपि य संसट्ठ णो चेव णं असंसर्ट तंपिय णं उझियधम्मियं नो चेवणं गारव. अणुज्झियधम्मियं तंपि य ज अन्ने बहवे समर्णमाहणअतिहिकिवणवणीमगा णावखंति, अहासुहं देवागुप्पिया ! मा पडिबंध०, तते णं से धन्ने अणगारे समणेणं भगवता महा० अब्भणुनाते समाणे हट जावजी-18 वाए छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तते णं से धण्णे अणगारे पढमछहक्खमणपारणगंसि पढमाए पोरसीए सज्झायं करेति जहा गोतमसामी तहेव आपुच्छति जाव जेणेवर कायंदी णगरी तेणेव उवा० २ कायंदीणगरीए उच्च० जाव अडमाणे आयंबिलं जाव णावखंति, तते णं से 21 धन्ने अणगारे ताए अन्भुज्जताए पर्यययाए पयत्ताए पंग्गहियाए एसणाए जति भत्तं लभति तो पाणं ण
१ तथा 'आयंबिलं'ति शुद्धौदनादि. २ 'संसहति संसृष्टहस्तादिना दीयमानं संसृष्टम् . ३ 'उज्झियधम्मियंति उज्झितं-परित्यागः स एव धर्म:-पर्यायो यस्यास्ति तदुझितधर्मिकं. ४ 'समणे'त्यादि श्रमणो-निर्ग्रन्थादिः ब्राह्मणः-प्रतीतः अतिथि:-भोजनकालोपस्थितः प्राघूर्णकः कृपणो-दरिद्रः वनीपको-याचकविशेषः. ५ 'अब्भुजयाए'त्ति अभ्युद्यताः-सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया. | ६ 'पयययाए'त्ति प्रयतया प्रकृष्टयत्नवत्या. ७ 'पयत्ताए'त्ति प्रदत्तया गुरुमिरनुज्ञातयेत्यर्थः. ८ 'पग्गहियाए'त्ति प्रगृहीतया प्रकर्षणाभ्युपगतया.
dain Education
a
l
For Personal & Private Use Only
Diwww.jainelibrary.org